________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०-७अथ चारित्रस्वरूपं विभावयति
चारित्तं खलु धम्मो धम्मो जो सो समो त्ति णिदिहो। मोहक्खोहविहीणो परिणामो अप्पणो हु समो॥७॥
चारित्रं खलु धर्मों धर्मों यः स शम इति निर्दिष्टः ।
मोहक्षोभविहीनः परिणाम आत्मनो हि शमः ॥ ७॥ स्वरूपे चरणं चारित्रं स्वसमयप्रवृत्तिरित्यर्थः । तदेव वस्तुस्वभावत्वाद्धर्मः । शुद्धचैतन्यप्रकाशनमित्यर्थः । तदेव च यथावस्थितात्मगुणत्वात्साम्यम् । साम्यं तु दर्शनचारित्रमोहनीयोदयापादितसमस्तमोहक्षोभाभावादत्यन्तनिर्विकारो जीवस्य परिणामः ॥७॥ समुत्पद्यते । किम् । पराधीनेन्द्रियजनितज्ञानसुखविलक्षणं, स्वाधीनातीन्द्रियरूपपरमज्ञानसुखलक्षणं निर्वाणम् । सरागचारित्रात्पुनर्देवासुरमनुष्यराजविभूतिजनको मुख्यवृत्त्या विशिष्टपुण्यबन्धो भवति, परम्परया निर्वाणं चेति । असुरेषु मध्ये सम्यग्दृष्टिः कथमुत्पद्यते इति चेत्-निदानबन्धेन सम्यक्त्वविराधनां कृत्वा तत्रोत्पद्यत इति ज्ञातव्यम् । अत्र निश्चयेन वीतरागचारित्रमुपादेयं सरागं हेयमिति भावार्थः ॥ ६॥ अथ निश्चयचारित्रस्य पर्यायनामानि कथयामीत्यभिप्रायं मनसि संप्रधार्य सूत्रमिदं निरूपयति, एवमग्रेऽपि विवक्षितसूत्रार्थ मनसि धृत्वाथवास्य सूत्रस्याग्रे सूत्रमिदमुचितं भवत्येवं निश्चित्य सूत्रमिदं प्रतिपादयतीति पातनिकालक्षणं यथासंभवं सर्वत्र ज्ञातव्यम्
चारित्तं चारित्रं कर्तृ खलु धम्मो खलु स्फुटं धर्मो भवति । धम्मो जो सो समो त्ति । णिहिट्ठो धर्मों यः स तु शम इति निर्दिष्टः । समो यस्तु शमः सः मोहक्खोहविहीणो . परिणामो अप्पणो हु मोहक्षोभविहीनः परिणामः । कस्य । आत्मनः हु स्फुटमिति । , होती है, इस कारण वीतरागचारित्र आप मोक्षरूप है, और सरागचारित्रसे इंद्र, धरणेंद्र, ' चक्रवर्तीकी विभूतिस्वरूप बंध होता है, क्योंकि सरागचारित्र कषायोंके अंशोंके मेलसे आत्माके गुणोंका घात करनेवाला है । इस कारण आप बंधरूप है । इसीलिये ज्ञानी पुरुषों को सरागचारित्र त्यागने योग्य कहा है, और वीतरागचारित्र ग्रहण करने योग्य कहा गया है ॥ ६॥ __ आगे निश्चयचारित्रका स्वरूप कहते हैं
[खलु चारित्रं धर्मः] निश्चयकर अपनेमें अपने स्वरूपका .. 'चारित्र वह धर्म अर्थात् वस्तुका स्वभाव है । जो स्वभाव है, वह धन पै? ॥ ५ अपने स्वरूपके धारण करनेसे चारित्रका नाम धर्म कहा गया तत्साम्यमिति निर्दिष्टम् ] जो धर्म है, वही समभाव है, ऐ
। कहा है । वह साम्यभाव क्या है ? [ मोहक्षोभविहीनः भव सहित.. णामः] उद्वेगपने (चंचलता ) से रहित आत्माव -