________________
उट्टिय ] . इ-इति
इ-अपि चिद् वा इइ - इति
इओ - इत्तः
इक्कारस- एकादश इगवीस — एकविंशति
इङ्गाल -- अङ्गार
इच्छ - ३ (धातु)
इच्छा - इच्छा
इच्छाकार—इच्छाकार
इच्छिय -- इष्ट
शब्दसूची
इट्टु - इष्ट
इड्ढि — ऋद्धि इटु-तेन अर्थः, सोऽर्थः, अय.
इरिया-ईर्या
इव इव
इह इह
इहलोग — इहलोक
ईसर - ईश्वर
उक्कड उरकट उक्खेव-उपक्षेप उक्खेवय-उपक्षेपक
एतादृश, एतद्रूप
इय - इति ( समासे एव )
६
anatom
उग्ग-उप्र
उग्ग - उप्र ( क्षत्रियजातिविशेषः)
-
उग्गाह - उद् + प्रह् ( धातु )
मर्थः ( इण=अयम् ) इत्तरिय -- इत्वर, इत्वरिक इत्थी - स्त्री ( समासे ) इदाणि -- इदानीम्
उज्जल -- उज्ज्वल
इन्दभूइ - इन्द्रभूति ( महावीर - उज्जाण - उद्यान
प्रथमगणधरस्य नाम)
उच्च---उच्च
उच्चार -- उच्चर् वा उच्चारय् (धातु)
उच्चार-उच्चार
८१
उच्चावय
-उच्चावच
उच्छूढ —— उत्क्षिप्त वा उत्सुन्ध
-
इम — इदम् इमेयारूव-- इदम्+एतद् + रूप = उज्झ उज्झ (धातु)
उज्जुग -ऋजुक
उज्जोवेमाण - उद्योतयन्त्
उट्ट उष्ट्र उट्टिय-मौष्टिक