________________
७७.
अवम्भ]
शब्दसूची
अणुभाव-अनुभाव (सामध्ये, अन्तलिक्ख-अन्तरिक्ष प्रभावो वा)
अन्तिय-अन्तिक अणुरत्त-अनुरक्त
अन्तेवासि-अन्तेवासिन् अणुराग-अनुराग
अन्तो-अन्तर् अणुवाय-अनुवाद
अन्न-अन्य अणुविग्ग-अनुदिन
अन्नत्थ-अन्यत्र अणेसण-अनेषण
अन्नमन्न-अन्योन्य अण्ह-महन्
अन्नया-अन्यदा अतत्य-अत्रस्त
अपाच्छम-अपश्चिम अतुरिय-अस्वरित
अपत्थिय-अप्रार्थित अत्ता-आत्मन्
अपरिगहिय-अपरिगृहीत अत्यि-अस्ति (मस् धातु) अपरिजाणमाण-अपरिजानान अत्य-अर्थ
अपरिजाणिजमाण-अपरि. अत्यगइय-अत्येककिक
ज्ञायमान (अस्ति-एककिक) अपरिभूय-अपरिभूत अदिण्णादाण-अदत्तादान अपुरिस-अपुरुप अदूर-अदूर
अप्प-अल्प अहह-आ-दह-(उत्कय-धास्वयं अप्पउलिअ-अप्रज्वलित इति विवरणकारः) अप्पडिलेहिअ-अप्रतिलेखित
अप्पमजिय-अप्रमार्जित अद्धघडय-अर्घघटक
अप्पाण-आत्मन् अधर-अघर
अप्पिय-अप्रिय अन्त-अन्त
अप्फोडन्त वा अप्फोडेन्तअन्तर-अन्तर
___ मास्फोटयन्न् अन्तरद्धा-अन्तवा
अवस्म-अब्रह्म
• अद्ध-अर्थ