________________
शब्दसूची
अ-(अभावसूचकोऽव्ययशन्दस्त- अग्गओ-अप्रतः
स्य च योजनं संस्कृतरीत्यैव, अग्गहत्य-मग्रहस्त व्याने परे अ, स्वरे, परे तु अग्गजीह-अप्रजिह्व अण् इति भवति)
अग्गि-अग्नि अइकम-अतिक्रम
अग्गिमित्ता-भग्निमिता (नामअइदूर-मन्दूिर
विशेषः) अइभार-आनिमार
अङ्ग-अङ्ग अइयार-अतिचार
अङ्ग-अङ्ग ( जैनशास्त्रम्) अइरित्त-अतिरिक्त
अङ्गुली–अङ्गुली अइवाय-अतिपात
अचलिय-अचलित अकन्त-मकान्त
अचवल-अचपल अकम्म-अकर्म
अच्चणिज-अर्चनीय अकरणया-अकरणता अच्चासन्न-अयासन्न अकाल-अकाल
अच्चय-अच्युत अक्कार-आकार
अच्छ-अक्ष अक्खुभिय-अशुमित अच्छि -मक्षि अगरु-अगुरु
अच्छिन्द-आ + छिद् (धातु) अग्ग-मग्र
अजीव-अजीव