________________
अट्ठमं महासययज्झयणं ।
- ॥ उक्खेवो ॥
एवं खलु, जम्बू, तेणं कालेणं तेणं संमएणं रायगिहे नयरे । "गुणसिले चेइए । सेणिए राया ॥ २३१ ॥
तत्थ णं रायगिहे महासयए नामं गाहावई परिवसइ अड्डे जहा आणन्दो । नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ वडिपरताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थर उत्ताओ अट्ट वया दसगोसाहस्सिएणं वएणं ॥ २३२ ॥
तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीण जाव सुरूवाओ ॥ २३३ ॥
तस्स णं महासयगस्स रेवईए भारियाए कोलधरियाओ अट्ठ हिरण्णकोडीओ अट्ठ वया दसगोसाहस्सिएणं वपणं • होत्था | अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था ॥ २३४ ॥
तेणं कालेणं तेणं समरणं सामी समोसढे । परिसा निग्गया। जहा आणन्दो तहा निग्गच्छइ । तहेव सावयधम्मं पडिवजइ । नवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ,