________________
गोशालमतम्
२०१ पकं वा कम्म फुस्स फुस्स व्यन्तिकरिस्सामि इति । हेवं 'नस्थि दोणमिते सुखदुक्खे परियन्तकटे संसारे,नत्थि हायनबहने नत्यि उकसावकंसे । सेय्यथापि नाम सुत्तगुळे खित्ते निव्वेठियमानमेव फलेति, एवमेव वाले च पण्डिते वसंधावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्तीति" | इत्थं खो मे भन्ते मक्खलिगोसालो संदिष्टिकं सामन्भफलं पुट्ठो समानो संसारविसुद्धि व्याकासि ॥
-
-
-
-
ति अन्तरा विसुज्झति । परिपकं फुल्स फुस्स व्यन्तिकरोति 'नाम यो 'अहं बालो' ति वुत्तपरिमाणं कालं अतिकामित्वा याति । हेवं नत्थीति एवं नत्थि, तं हि उभयं पि न सका कातुं ति दीपेति । दोणमिते ति दोणेन मिते, दोणेन मितं विय । सुखदुक्खे ति सुखं दुक्खं । परियन्तकटे ति वृत्तपरिमाणेन कालेन कटपरियन्ते। नत्थि हायनवढने ति नस्थि हायनवनानि । न संसारो पण्डितस्स हायति, न बालस्स वड़तीति अत्थो । उकंसावकंसे ति उकंसावकंसानि, हायनवडुनानेमेवेतं वेवचनं । इदानि तं अत्थं उपमाय साधेन्तो सेय्यथापि नामा ति आदिमाह । तत्थ सुतगुळे ति वेठेत्वा कतसुत्तगुळं । निव्वठियमानमेव फलेतीति पवते वा , वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्यमाणेन निव्बेठियमानमेव गच्छति,
सुत्ते खीणे तत्थेव तिति न गच्छति । एवमेवं वृत्तकालतो उद्धं न गच्छतीति दस्सेति॥
-