________________
१९४
द्वितीयं परिशिष्टम्
गोसाले -
सीओदगं सेवर वीकायं आहायकस्मं तह इत्थियाओ । एगन्तचारिस्सिह अम्ह धम्मे तवस्सिणो नाभिसमेह पावं ७
अहे
सीओदगं वा तह वीयकार्य आहायकम्मं तह इत्थियाओ । एयाइ जाणं पडि सेवमाणा अगारिणो अस्समणा भवन्ति ८ सिया य वीयोग इत्थियाओ पडिसेवमाणा समणा भवन्तु । अगारिणो विसमणा भवन्तु संवन्ति ऊ तं पि तहप्पगारं ९ जे याचि चीयोद्गभोइ भिक्खू भिक्खं विहं जायइ जीवियट्टी । ते नाइसंजोगमविप्पहाय कायोवगा नन्तकरा भवन्ति ॥ १० ॥
गोलाले -
इमं वयं तु तुम पाउकुत्वं पावाइणो गरिहसि सव्व एव । अद्दे
पावाइणो पुढो पुढो किट्टयन्ता सयं सयं दिट्टि करेन्ति पाउ ॥ ते अन्नमन्नस्सर गरहमाणा अक्खन्ति भो समणा माहणा य । सओय अत्थी असओ य नत्थि गरहामु दिट्ठिन गरहामु किंचि न किंचि रूवेण भिघारयामो सदिट्टिसग्गं तु करेमु पाउं ।' मग्गे इमे किट्टिए आरिएहि अणुत्तरे सप्पुरिसेहि अञ्च ॥ १३ ॥ उड्डुं अहे यं तिरियं दिसासु तसा य जे थावर जे य पाणा । भूयाहिसंकाभि दुगुञ्छमाणा नो ग़रहइ बुसिमं किंचि लोए ॥ गोसाले -
आगन्तगारे आरामगारे समणे उभीए न उवेइ वासं । दक्खा हु सन्ती - बहवे मणुस्सा कणाइरित्ताय लवालवा य ॥ मेहाविणो सिक्खिय बुद्धिमत्ता सुत्ते हि अत्थेहि य निच्छयन्ना । पुच्छि मा णे अणगार अन्ने इइ संकमाणो न उवेइ तत्थ ॥