________________
गोशालमतम्
१९१
चंभलोए, महासके, आणए, आरणे । से णं तओ जाव अविराहियसामण्णे कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताप उववाजिहिइ । से णं तमोहितो अणंतरं चयं चइत्ता महाविदहे वासे साई इमाई कुलाई भवंति-अडाई आव अपरिभूयाई, तहप्पगारेतु कुलेसु पुत्तत्ताए पञ्चायाहिइ । एवं जहा उबवाइए दढप्पइन्नवत्तव्बया सव वत्त. व्वया निरवसेसा भाणियचा, जाव केवलवरनाणदंसणे समुप्पजिहि ॥
५०. तर णं से दढप्पइन्ने केवली अप्पणो तीयद्धं आभोपाहिद, आमोइत्ता समणे निग्गंथे सदावेहिइ, सहावेत्ता एवं वइहिइ-'एवं खलु अहं अजो इओ चिराईयाए अद्धाए गोसाले नामं मंखलिपुत्ते होत्था, समणघायए जाव छउमत्थे चेव कालगए, तम्मूलगं च णं अहं थजो अणाईयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिए। तं माणं अजो तुम्भं केइभवउ आयरियपडिणायण, उवज्झायपडिणीए आयरियउवझायाणं अयसकारए अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणाईयं अणवदग्गं जाव संसारकंतारं अणुपरियहिहिइ जहा णं अहं । तप णं ते समणा निग्गंथा दढप्पइन्नस्स केवलिस्स अंतियं एयमट्ट सोचा निसम्म भीया तत्था तसिया संसारभउन्विग्गा दढप्पइन्नं केवाल चंदिहिति नमंसिहिति, वंदित्ता नमंसित्ता तस्स ठाणस्स आलोइएहिति निदिहिंति जावपडिवजिहिति । तएणं से दढप्पइन्ने केवली वहई वासाइं केवलिपरियागं पाउणिहिइ, पाउणित्ता अप्पणो आउसेसं जाणेत्ता भत्तं