________________
१८८ द्वितीयं परिशिष्टम् तत्थ विणं सत्थवज्झे जाव किम्चा असन्नीसु उववजिहिइ। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइभागट्टिइयंसि नरगंसि नेरइयत्ताए उववजिहिइ । सेणं तओ जाव उब'ट्टित्ता जाई इमाई खहयरविहाणाई भवंति, तं जहा चम्मपक्खीणं, लोमपक्खीणं, समुग्गपक्खीणं, विययपक्खीणं, तेसु अणेगसयसहस्सक्नुत्तो उदाइत्ता२तत्थेव २ भुजोर पञ्चायाहिइ । सव्वत्थ विणं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा जाई इमाई सुयपरिसप्पविहाणाई भवंति, तं जहा गोहाणं, नउलाणं, जहा पन्नवणापए जाव जाहगाणं, चउप्पाइयाणं तेसु अणेगसयसहस्तक्खुत्तो सेसं जहा खहचराणं, जाव किच्चा जाई इमाई उरपरिसप्पविहाणाई 'भवंति, तं जहा अहीणं, अयगराणं, आसालियाणं, महोरगाणं, तेसु अणेगसयसह...जाव किच्चा जाई इमाई चउप्पदविहाणाई भवंति, तं जहा एगखराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेस अणेगसयसहस्स जाव किच्चा जाई इमाइं जलयरविहाणाई भवंति, तं जहा मच्छाणं, कच्छवाणं, जाव सुंसुमाराणं, तेलु अणेगसयसहस्स जाव किच्चा जाई इमाई चरिंदियविहाणाई भवंति, तं जहा अंधियाणं, पोत्तियाणं, जहा पन्नवणापए, जाव गोमयकीडाणं, तेसु अणेगसय जाच किच्चा, जाइं इमाई तेइंदियविहाणाई भवंति'तं जहा उवचियाणं, जाव हथिसोंडाणं, तेसु अणेग जाव 'किच्चा जाई इमाइं वेइंदियविहाणाई भवंति, तं जहा पुलाकिमियाणं जाव समुहलिक्खाणं, तेसु अणेगसय जाव किच्चा, जाई इमाई वणस्सइविहाणाई भवंति, तं जहा रुक्खाणं