________________
१८६ . द्वितीयं परिशिष्टम् अणगारे निमलवाहणणं रण्णा तचं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ, २ तेयाससुग्घाएणं समोहन्निहिइ, २ सत्तह पयाई पञ्चोसक्किहिइ. २ विमलवाहणं रायं सहयं सरह ससारहियं तवेणं तेएणं जाव भासरासिं करेहिइ॥
४७. सुमंगले णं भंते अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेता कहिं गच्छिाहिइ, कहिं उववज्जिहिइ ? गायमा सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासि करेत्ता वहहिं छट्टमदसमदुवालस जाव विचित्तेहिं तचोकम्मेहि अप्पाणं भावमाणे यहई वासाई सामण्णपरियागं पाउणिहिइ, पाउणित्ता मासियाए संलेहणाए सर्टि भत्ताई अणलणाए जाव छेएत्ता आलोइयपडिकंते समाहिपत्ते उद्धं चंदिम जाव गेविज्जविमाणावाससयं चौईवइत्ता सन्चट्ठसिद्धे महानिमाणे देवत्ताए उववन्जिहिइ । तत्थ णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता। तत्थ णं सुमगलस्स वि देवस्स अजहन्नमणुकोसणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता। लेणं भंते सुमगले देवे ताओ देवलोगाओ जाव महाविदेहे वाले सिज्झिहिइ, जाव अंतं काहिइ॥
४८. विमलवाहणे णं भंते राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिइ, कहि उववजिहिइ ? गोयमा विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंलि नेरइयत्ताए उववजिहिइ । से णं तओ अणंतरं उच्चट्टित्ता मच्छेसु उववजिहिइ । तत्थ वि