________________
१८४
द्वितीयं परिशिष्टम्
चलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं, जं णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुपिया अम्हं विमलवाहणं रायं एयमट्टं विन्नवित्तए, त्ति कट्टु अन्नमन्नस्स अंतियं एयमहं पडिसति, पडिणित्ता जेणेव विमलवाहणे राया तेणेव उवागच्छति, २ करयलपरिग्गहियं विमलवाहणं राय जएणं विजएणं वद्धावैति, २एवं वएहिंति - ' एवं खलु देवाणुपिया समणेहि निग्गंथेर्हि मिच्छ्रं विप्पडिवन्ना, अप्पेगइए आउस्संति, जाव अप्पेगइए निव्विसए करेति । तं नो खलु एयं देवाणुप्पियाणं सेयं, तो खलु एयं अम्हं सेयं, नो खलु एयं रजस्स वा जाव जणवयस्स वा सेयं जं णं देवाणुप्पिया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना, तं विरमंतु णं देवाशुप्पिया एयस्स अट्ठस्स अकरणयाए ॥
४४. तर णं से विमलवाहणे राया तेहि बहूहिं राईसर जाव सत्थवाहप्पभिईहिं एयम विन्नन्ते समाणे 'नो धम्मो ' न्ति 'नो तवो' ति मिच्छा विणएणं पयमहं पडिसुणेहिइ । तस्स णं सयदुवारस्स नयरस्स वहिया उत्तरपुरत्थिमे दिसभाए एत्थ णं सुभूमिभाए नामं उज्जाणे भविस्सइ । सव्वोय । वण्णओ । तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पर समंगले नाम अणगारे जाइपने जहा धम्मघोसस्स वण्णओ, जाव संखित्तविउलतयलेस्से, तिन्नागोवगए, सुभूमिभागस्स उज्जाणस्स अदूरसामंते टुंछट्टेणं अणिक्खित्ते जाव आयावेमाणे विहरिस्सइ ॥
४५. तए णं से विमलवाहणे राया अन्नया कयाइ रहच - रियं काउं निज्जाहिइ । तए णं से विमलवाहणे राया सभूमि