________________
१८२
द्वितीयं परिशिष्टम्
पञ्चायाहिइ । से णं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं जाव वीइकंताणं जाव सुरुवे द्वारए पयाहिइ ॥
४१. जं रयाणि च णं से दारए जाइहिइ, तं स्यणि चणं सयदुवारे नयरे सभितरवाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिइ । तए णं तस दारगस्स अम्मापियरो एकारसमे दिवसे वीइकंते जाव संपत्ते वारसाहदिवसे अयमेयास्वं गोण्णं गुणनिप्फन्नं नामधे काहिति - ' जम्हा णं अहं इमांस दारगंसि जायंसि समाणंसि सयदुवारे नयरे सभितरवाहिरिए जाव रयणवासे बुडे, तं होउ णं अम्हं इमस्ल द्वारगस्त नामघेजं महापरमे महापउमे' । तए णं तस्स दारगस्त अम्मापियरो नामघेजं करेहिंति 'महापडमेति । तए णं तं महापउमं दारगं अम्मापियरो साइरेगट्ठवासजायगं जाणित्ता सोभणसि तिहिकरणदिवस नक्वत्तमुत्तंसि महया २ रायाभिलेगेणं अभिसिंचेर्हिति । से णं तत्थ राया भविस्लइ, महयाहिमवंत जाव विहरिस्सइ । तए णं तस्स महापरमस्स रन्नो अन्नया कयाइ दो देवा महडिया जाव महेलक्खा सेणाक्रम्मं कार्हिति । तं जहा - पुण्णभद्दे व माणिभद्दे व । तए णं लयदुवारे नयरे बहवे राईसरतलवर जाव सत्थवाहप्पभिईओ अन्नमन्नं सहावेहिंति, सहावेत्ता एवं वर्हिति - जम्हा णं देवाणुप्पिया अम्हं महापउमस्त रनो दो देवा महड्डिय जाव सेणाकस्मं करेति, तं जहा- पुण्णभद्दे व माणिभद्दे य, तं होउ णं देवाप्पिया अम्हं महापउमस्त रन्नो दोचं पि नामघेजे 'देवसेणे देवसेणे । तए णं तस्स महापउमस्स रनो दोचे वि नामधेजे भवित्लइ 'देवसेणेति ॥