________________
१८०
द्वितीयं परिशिष्टम्
अणज्झोववन्ने विलमिव पन्नगभूषणं अप्पाणेणं तमाहारं सरीरकोट्टगंसि पक्खिव । तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते, हट्टे जाए आरोग्गे, बलियसरीरे, तुट्ठा समणा, तुट्टाओ समणीओ, तुट्टा सावया, तुहाओ सावियाओ, तुट्ठा देवा, तुट्टाओ देवीओ, सदेवमणुयालुरे लोए तुट्ठे 'हट्टे जाए समणे भगवं महावीरे, हट्टे जाए समणे महावीरे ' ॥
३७. 'भंते' त्ति भगवं गोयमे समणं भगवं महावीरं वंदइनमंसइ, वंदित्ता नर्मलित्ता एवं वयासी- 'एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूईनामं अणगारे पगइभद्दए जाव विणीए। से णंभंते तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेरणं भासरासीकए समाणे कहिं गए, कहि उववन्ने ? एवं खलु गोयमा, ममं अंतेवासी पाईणजाणवए सव्वाणुभूइनामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं भासरासीकए समाणे उद्धं चंदिमसूरिय जाब गंभलंतकमहासुक्के कप्पे वीइवइत्ता सहस्सारे कप्पे देवताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं अट्ठारस सागरोवमाइं दिई पण्णत्ता । तत्थ णं सव्वाणुभूइस्स वि देवस्स अट्ठारस सागरोवमाई ठिई पण्णत्ता । से णं सव्वाणुभूई देवे ताओ देवलोगाओ भाउक्खपणं ३ महाविदेहे वाले सिज्झिहिइ जाव अंतं करेहि ॥
३८. एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्सत्ते नामं अणगारे पगइभहए जाव विणीए । से णं भंते तदा णं गोसालेणं मंखलिपुत्तेणं तवेणं तेपणं परिताविए