________________
गोशालमतम्
१५३
पुते बहुजणस्स अंतियं एयमहं सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे आयावणभूमीओ पञ्चोरुहर, २ सावत्थि नयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिबुडे महया अमरिसं वहमाणे एवं यावि विहरइ ॥
१५. तेणं कालेणं तेणं समर्पणं समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नामं थेरे पगइभद्दए जाव विणीए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से आणंदे थेरे लट्ठक्खमणपारणगंसि पढमाए पोरिसीए, एवं जहा गोयमसामी, तहेव आपुच्छर, तहेव जाव उच्चनीयमज्झिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ । तप णं से गोसाले मंखलिपुत्ते आणंद थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेण वीरवयमाणं पासइ, पासित्ता एवं वयासी-' एहि ताव आणंदा इओ एवं महं उद्यमियं निसामेहि । तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वृत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकाराचणे, जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ । तए णं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वयासी - " एवं खलु आणंदा इओ चिराईयाए अद्धाए केइ उच्चावया वणिया अत्थत्थी अत्थगवेसी अत्थकं - खिया अत्यपिवासा अत्थगवेसणयाए नाणाविहविउलपणियभंडमायाए सगढीसागडेणं सुबहुं भन्तपाणं पत्थयणं गहाय एवं महं अगामियं अणोहियं छिन्नांवायें दीहमद्धं