________________
वर्णकादिविस्तारः
६३. २४४. . गोणमंसेहि सोल्लेहि य ४ - चतुर्थाङ्कनिर्देशात् गोणमंसेहि, गोणसोल्लेहि, गोणतलिएहि, गोणभजिएहि " इति पदचतुष्टयं पठ्यते ।
६३. २४४. सुरं च ६ - पष्ठाङ्कनिर्देशात् "सुरं, महुं, मेरयं, मजं, सीहुं, पसन्नं " इति पदपङ्कं पठ्यते ।
66
१३५ .
६४. २५१. उरालेणं जाव किसे यावत्करणात् उरालेणं विजलेणं सस्सिरीएणं पयत्तेणं पलाहिएणं कल्लाणणं सिवेणं धन्नेणं मंगलेणं उदग्गेणं उदारपणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के भुक्खे लक्खे निम्मंसे निस्सोणिए किडकिडियाभूए अट्टिचम्मावणद्धे किसे धमणिसंतए ।
६६. २५६. ओहय जाव झियाइ - यावत्करणात् ओहयमणसंकप्पा चिन्तासोगसागरसंपविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्टिया ।
६७. २५९. सन्तेहिं ४ - चतुर्थाङ्कनिर्देशात् "सन्तेहिं तच्चेहिं तहिएहिं सम्भूएहिं " इति पदचतुष्टयं पठ्यते ।
६७. २५९. अणिट्ठेहिं ५ - पञ्चमाङ्कनिर्देशात् " अणिट्ठेहिं अकन्तेहि अप्पिएहिं अमणुन्नेहिं अमणामेहिं " इति पदपञ्चकं पठ्यते ।
1