________________
वर्णकादिविस्तारः
१२१
यणे कणगपुलंगनिघसपम्हगोरे उग्गतवे तत्ततवे महातवें उराले घोरे घोरगुणे घोरतवस्सी घोरवम्भचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे अजसुहम्मस्ल थेरस्स अदूरसामन्ते उद्धंजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ। तए णं से अजजम्वृणामे जायसङ्के जायसंसए जायकोउहल्ले संजायस संजायसंसएसंजायकोउहल्ले उप्पन्नसङ्के उत्पन्नसंसए उप्पनकोउहल्ले समुप्पनसड्ने समुप्पनसंसए समुप्पन्नकोउहल्ले उडाए उठेइ ।२त्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छइ । २ त्ता अजसुहम्मं थेरं तिक्त्तो आयाहिणं पयाहिणं करेइ । २त्ता वन्दइ नमसइ । २त्ता अजसुहम्मस्स थेरस्स नञ्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहं पञ्जलिउडे विणएणं पज्जुवासमाणे एवं वयासी। ३.२. महावीरेणं जाव संपत्तेणं-यावत्करणादोपपातिको
पवर्णितानि महावीरविशेपणानि तृतीयाविभक्ति
परिणतानि पठितव्यानि । तानि यथासमणे भगवं महावीरे आइगरे तित्थारे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगन्धहत्थी अभयदए चक्खदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचकवट्टी अप्पडिहयवरनाणदंसणधरे वियदृच्छउमे जिणे जाणए तिण्णे तारए मुत्ते मोयए बुद्ध वोहए सव्वण्णू सव्वदरिसी सिवमयलमख्यमणंतम. क्खयमव्वावाहमपुणरावत्तगं सिद्धिगइणामधेनं ठाणं संपाविउकामे अरहा जिणे केवली सत्तहत्थुस्सेहे समचउरससंठाणसंठिए बजरिसहनारायसंघयणे अणुलोमवाउवेगे
-