________________
प्रथमं परिशिष्टम्
(वर्णकादिविस्तारः) [प्रथमोऽङ्कः पृष्ठसंख्या निदर्शयाते द्वितीयश्च परिच्छेदसंख्याम् ] . ३. १. नयरीवण्णओ औपपातिकसूत्रात्रिद्धत्यिमियसमिद्धा पमुइयजणजाणवया आइण्णजणमणूसा हलसयसहस्ससंकिटविकिट्ठलट्ठपण्णत्तसेउसीमा कुक्कुडसंडेयगामपउरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूया आयारवंतचेयजुवइविविहसंणिचिट्ठबहुला उक्कोडियगायगंठिभेयगभडतकरखंडरक्खरहिया खेमा निरुवदवा सुभिक्खा वीसत्यसुहावासा अणेगकोडिकुडंवियाइण्णणिब्यसुहा नडनट्टगजल्लमलमुट्ठियवेलंवगकहगपव-. गलासगआइक्खगमंखलंखतूणइल्लतुंचवीणियअणेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणगुणोववेया नंदणवणसंनिभप्पगासा उविद्धविउलगंभीरखायफलिहा चकगयमुसुंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसगवट्टरइयसंठियाविरायमाणा अट्टालयचरियदारगोपुरतोरणसमुनयसुविभत्तरायमग्गा छेयायरियरइयदढफलिहइंदकीला विवणिवणिछित्तसिप्पियाइण्णणिन्चुयसुहा सिंघाडगतिगवउकचच्चरपणियावणविविहवत्युपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररह