________________
हो ]
सोस: सोगन्धिय-सौगन्धिक
सोच्चा -- श्रुत्वा सोणिय -- शोणित
सोण्डा--गुण्डा
- सोलस - षोडशन्
-
- सोल्ल —— शूल्य 'सोल्लय - शूल्यक सोसणया- शोषणता
सोहम्म - पौधर्म (कल्पस्य नाम) सोहे - शोभय् (शुभघातोर्णिजन्ते
धातु )
सोहेमाण- शोभयन्त्
शब्दसूची
हं- इम् (अव्ययं क्रोघे, माथयें,
आमन्त्रणे, अवक्षेपणे च ।
सर्वत्र हूं भो इत्येव प्रयोगो
दृश्यते । )
हट्टु हृष्ट हुण छन् (धातु)
हणुय - हनुक
हत्थ -- हस्त हत्थि हस्तिन्
हन्ता -- इन्त ( अव्ययम् । अभ्युपगमे सत्ये वा )
११५
हल-हल
हवं -- ( शीघ्रमित्यर्थ कमव्ययम् । व्युत्पत्तिः सांशयिकी, प्रायो
भव्य हव्यं वा, हूवा श्रुष्टी वा इति उपमित्या सिद्धम् ।)
हार - हार हास -- हास
हिमवन्त - हिमवन्त ( पर्वतस्य
नाम )
हियय-- हृदय
हिरण्ण-- हिरण्य
हिरी-हो
हिंसा --हिंसा
हीण --होन
हेउ --हेतु
हो -- भू (धातु)