________________
शब्दसूची
[मंसु
मंसु-मश्रु
तस्मादेव महालय इतिमह-मथ (धातु)
प्राकृतभाषा शब्दः । इमे सर्वे मह-महन्त
प्रत्ययाः स्वार्थे, एव प्रयुमहइ-(महामहालय इति प्राकृत- ज्यन्ते।)
समासपदे एव दृश्यते, तद्- महालिया-महती व्युत्पत्तिस्तु सांशयिकी महावाड-महावाट
अर्थस्तु " महा" इति ।) महाविदेह-महाविदेह महग्ध-महा
महाविमाण-महाविमान महल्ल-महन्त, (ल इति प्रत्ययः महावीर-महावीर
स्वार्ये प्राकृत एव दृश्यते।) महासत्यवाह-महासार्थवाह महाकाय-महाकाय महासमुद्द-महासमुद्र महागोव-महागोप महासयग-महाशतक (श्रावमहातव-महातपस
कस्य नाम) महाधम्मकही-महाधर्मकथिन् महासयय-महाशतक (श्रावमहानिजामय-महानिर्यामक कस्य नाम) महापट्टण-महापट्टन महिय-महित महाफल-महाफल
महु-मधु महामाहण-महाबाह्मण महुय-मधुक महालय-महन्त (लय इति मा-मा • प्रत्ययः स्वार्थे प्राकृते एव माडम्बिय-माडम्बिक
दृश्यते। मह इति प्राकृत- माण-मान पदात् ल इति प्रत्यययोजनेन माणुस-मानुष महल इति संपद्यते, तस्मात् माणुस्सय:-मानुष्यक क इति प्रत्यययोजनेन मह- माया-माता क्लक इति पालिभाषाशन्दः, मायी-मायिन्