________________
वा
शब्दसूची . [ निसानिसा दृषद्-शिला इति विवर- पक्खिव-प्र+क्षिप् (धातु)
णकारः । पालिभापायां निसदा पक्खेव-प्रक्षेप इति।)
पगास-प्रकाश निसाम-निशामय (निशम्- पग्गह-अप्रह
' धातोर्णिजन्ते धातुः) पग्गहिय-प्राहिक, (प्रगृहीत निहाण-निधान
इत्यर्थे) नीणी-निर्-णी (धातु) पञ्चक्खा-प्रत्याख्या (धातु) नीय-नीच
पञ्चक्खाण-प्रसाख्यान नील-नील
पञ्चणुभवमाणी-प्रत्यनुभयन्ती नूणं-नूनम्
पञ्चस्थिम-प्रत्यस्तमय पाश्चात्य नेत्त-नेत्र नेय-ज्ञेय
पञ्चप्पिण-प्रत्यर्षय (घातु) नेयच-नेतन्य
पच्चोरुह-प्रति+अव+आ+ह् नेरइय-नरथिक
(धानु) नेरइयत्त-नरयिकत्व पच्चोसक-प्रति + अव + स. नो-नो
(प्राकृते एव धातुः)
पच्छा-पश्चात् पइट्टिय-प्रतिष्ठित
पच्छिम-पश्चिम पइविसिट्ठय-तिविशिष्टक पज्जत्त-पर्याप्त पउञ्ज-प्रयुज् (धातु) पज्जवास-परि+उप+आस् पउत्त-प्रयुक्त, प्रवृत्त वा
(धातु) पउम-पद्म
पञ्च-पाच पउलिय-प्रज्वलित
पञ्चम-पञ्चम पओग-प्रयोग [दृश्यते) पञ्चाणुव्वइय-पञ्चाणुवतिक पक्केलय-पक (प्राकृते एव पञ्जलि-प्राञ्जलि