________________
४. अइकढिणवज्जकुड्डा होंति समंतेण तेसु नरएसु । संकडमुहाई घडियालयाई किर तेसु भणियाई। ____गतार्था । तेषु नारका यद्विधायोत्पद्यन्ते तदाहमुढा य महारंभ अइघोरपरिग्गहं पणिंदिवहं । काऊण इहऽनाणि वि कुणिमाहाराई पावाई। पावभरेणकता नीरे अयगोलउ व्व गयसरणा । वच्चंति अहो जीवा निरए घडियालयाणंतो॥
सुबोधे ॥ कियन्मानं पुनस्तेषां तत्र शरीरं भवतीत्याह--- अंगुलअसंखभागो तेसि सरीरं तहिं हवइ पढमं । अंतोमुहुत्तमेत्तेण जायए तं पि हु महल्लं ॥ व इदमुक्तं भवति-सर्वास्वपि नरकपृथ्वीषु नारकाणां भवधारणीयं शरीरं जघन्यतोऽङगुलासङ्खयेय
भागः उत्कृष्टं तु प्रथमपृथिव्यां सप्त धनूंषि हस्तत्रयमङगुलषटकं च, द्वितीयायां तु ततो द्विगुणं, तद्यथापञ्चदश धनूंषि सार्द्धहस्तद्वयं च, तृतीयायां तु ततो द्विगुणं, तद्यथा-एकत्रिंशद्धनूंष्येको हस्तः, एवं पूर्वस्या उत्तरस्यां द्विगुणता द्रष्टव्या यावत् सप्तमपृथिव्यां पञ्च धनु शतान्युत्कृष्टं भवधारणीयशरीरं, इदं चोत्कृष्टमानमन्तर्मुहर्त्तात् सर्वत्र भवति । उत्तरवैक्रियं तु सर्वास्वपि जघन्यतोऽङगुलसङ्घयेयभागः,