________________
कुनरिंदो ब्व सुदुसहो निट्ठवियासेससउणसंघाओ । परिविहियपत्तसाडो कयजणगलबाहुबंधो य ।३१। सियकुसुममिसेण जहिं पाडलकुंदा हसंति तरुनिवहं । परिसडियपत्तकुसुमं कंपंतं पहियनिवहं च ।३। सरियाण सरवराण य जत्थ जलाणं चलत्तमचलत्तं । हिमपिंडीभूयाणं लक्खंति न निउणमइणोऽवि ३३ घणघुसिणविलित्ताणं पीणुन्नयघणपओहरजुआणं । पियकामिणीण संगं जत्थ पहाए विन चयंति |३४| इय तंमि सिसिरसमए विहरंतो सो कहिं पि धणसाहू । अडवीए संपत्तो अत्यमिए ठाइ उस्सग्गं ।३५। रयणीइ निरावरणो हिमेण जाओ सिलो व्व निचट्टो । मसएहि य सव्वंगं पारद्धो भक्खि एसो ।३६। तत्तो भावेइ मणे जीव ! सरीरंतुमाउ अन्नमिणं । भक्खं च दंसमसगाइयाण एवं इमे तत्तो ॥३७॥ जइ भंजंति सयं चिय भक्खंते तुह न जुज्जइ पओसो। एएसु वारणं वा जमंतरायं हवइ एयं ॥३८॥ घरणिसयणाइएसुं जह सुहृदुग्वे अणुग्गहविधाओ। तुह न भवइ तह जाणसु अन्नत्तणओ सरीरेऽवि जा य इह तदुवसग्गे पीडा तुह सावि कम्मसंजणिया । कम्मं च वेइयव्वं पुरओवि ह ता वरं एत्थ । जिणधम्मसहाएहिं विवेयभावे मणे फुरंतम्मि | अप्पाए वेयणाए वेइज्जइ तं बहुं सिग्धं ॥४॥ पलियअयरोवमाइं नरए झीणाई तुह अणंताई । एयं तु दुहं होही तुह केचिरमिति-थिरो होउं ॥४२॥ अवलंबिऊण सत्तं सहसु खणं जीव ! तं तु उवसग्गे । एए जं थेवेण वि साहेसि समीहियं कजं ॥४३॥