________________
एकत्व
भावना
भवभावना प्रकरणे
को केण समं जायइ ? को केण समं परं भवं वयइ ? ।
को करस दुहं गिण्हइ ? मयं च को कं नियत्तेइ ? ॥५६॥ गतार्था ॥ एवं च सति केयमन्यजनशोचनेत्याह
अणसोयइ अन्नजणं अन्नभवंतरगयं च बालजणो ।
न य सोयइ अप्पाणं किलिस्समाणं भवे एकं ॥६॥ सुगमा । एवमेकत्वेऽपि देहिनां मूढतामुपदर्शयति
पावाइं बहुविहाइं करेइ सुयसयणपरियणणिमित्तं ।
निरयम्मि दारुणाओ एको च्चिय सहइ वियणाओ ॥६१॥ कूडक्यपरवंचणवीससियवहाइ जाण कज्जम्मि । पावं कयमिहि ते ण्हाया धोया तडम्मि ठिया। ___इदानीमिति पापविपाकवेदनाकाले ॥ एको च्चिय पुण भारं वहेइ ताडिज्जए कसाईहिं । उप्पण्णो तिरिएसं महिसतुरंगाइजाईसुं ॥६३॥ . १ पृथगेकत्वे-सर्वत्र ॥
॥४६॥