________________
भव
रोगातंक
सहने
सनत्कुमारचक्रिकथा
अह सयलग्वेयरहिं अवरोहेण य समं समग्गेण | माणससरम्मि वच्चइ सो असियक्खो जहिं जित्तो ॥ भावना तीरे य तस्स कयलीहरम्मि रम्मम्मि गुरुविभूईए । वित्थरियं अत्थाणं खेयरखयरीजणाइन्नं ॥८५॥ प्रकरण Kल आरद्ध पेच्छणए वरिसं एक डओ समग्गेस । देसेस गवसंतो महिंदसीहो तहिं पत्तो ॥८६॥
अग्याइ कमलगंधं निसुणइ सारसरवं च तो एसो । वच्चइ तस्सऽणुसारेण जाव थेवंतरं पत्तो ॥८७॥ वीणावेणुरवसुहं गेयं निसुणेइ पेच्छए कमसो । खेयरलोयाणुगयं सणंकुमारं सतरूणियणं ॥८८॥
तो नवजलयसमूहं दळूण सिहि व्व वढियपमोओ । जा संसइओ पेच्छइ ता पढियं बंदिणा तत्थ ॥ | जय आससेणकुलनहमियंक ! कुरुभवणलग्गणक्खंभ! |जय तिहुयणनाह सणंकुमार ! जय लद्धमाहप्प! इय तप्पढियं नाउं संजायविणिच्छुओ पुरो जाव । बचइ हरिसियहियओ सणंकुमारेण ता दिवो ॥९॥ अन्भुट्टिओ समीवे समागओ हरिसपुलइयंगेण । आणंदंसुजलाविलनयणणाऽऽलिंगिओ गाई ॥९॥ तत्तो कयप्पणामो महिंदसीहो सणंकुमारो य । नयणेहिंतो फुसिउं आणंदजलं समुवविद्रा ॥१३॥ पुट्टो महिंदसीहो सणंकुमारेण भीसणारत्ने । कह एत्थ तुमं पत्तो? कह व अहं एत्थ विनाओ?॥ तायस्स अम्मयाए सपरियणाणं पि कुसलमिच्चाइ । पुढे महिंदसीहो सब्वं कहिउँ जहावत्तं ॥९५॥ पुच्छ्इ सणंकुमारं आसवहाराउ वइयरं सव्वं । सयमझे परिणीयं तकहणत्थं समाइसिउं ॥९॥
॥ ४६२॥