________________
धीरो चिलाइउत्तो मूयंगलियाहिं चालणि व्व कओ । सो तह वि खन्जमाणो पडिवन्नो उत्तम अहूँ ॥३॥ अड्ढाइन्जेहिं राइदिएहिं लद्धं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥४॥
॥ इति चिलातीपुत्राख्यानकं समाप्तम् ॥
॥ नवमी च संवरभावना समाप्ता॥ ___ अस्यां नवमभावनायां नूतनवध्यमानकर्मणो रागादिनिग्रहेण संवर उक्तः, चिरबद्धं तु यत् ॥ | सत्तायां विद्यते तदपि निर्जरणीयमेव, अन्यथा मोक्षप्राप्त्यभावाद् , इत्यतः संवरभावनाऽनन्तरं निर्जरा-1 भावनोंच्यते, निर्जरा च चिरबद्धस्य कर्मणः कनकावलीप्रमुखतपोविशेषैर्भवतीति प्रतिपादयन्नाहकणगावलिरयणावलिमुत्तावलिसीहकीलियप्पमुहा । होइ तवा निजरणं चिरसंचियपावकम्माणं ॥
कनकावलीप्रमुखं तपश्चिरसंचितपापकर्मणां निर्जरणहेतुत्वादुपचाराद् "रूपको भोजन" मित्या| दिन्यायतो निर्जरणमुच्यते । तत्र कनकावलीतपः किमभिधीयते ? इति, अत्रोच्यते, चतुर्थं कृत्वा | पारयति, ततः पष्ठं, ततोऽष्टममित्येका काहलिका, अत्र स्थापना | || ततश्चाष्टौ षष्ठानि|२|२|२| करोति, एतैः किल काहलिकाया अधस्ताहाडिमकं निष्पद्यते,
अस्य स्थापना