________________
भव भावना
प्रकरणे
ELTI
तो जणओ जणओ विनियसुओ बंधुणोऽवि होंति रिऊ । अरिsha बंधुभावं पावंत अनंतसो लोए ॥ ४२६ ॥
एते अपि सुगमे । नवरं लोकशब्देन पूर्व पंचास्तिकायमयो लोको विवक्षितः । इदानीं तु लोक्यते
केवलज्ञानिभिरवलोक्यत इति लोकः - संसार इति ॥
अपरमपि संसारवैरस्यमुदाहरणसहितं दर्शयति —
पित्तरस वि जणणी खायइ साईं भवपरावते । जह तस्स सुकोसलमुणिवरस्स लोयम्मि कट्टमहो ॥४३० ॥
अक्षरार्थः सुगम एव । भावार्थस्तु कथानकादवसेयः, तच्चेदम्सिरिउस भजिनिंदाओ संखाईएस नरवरिंदेसु । समइकंतेसु जयप्पसिद्धइखागुर्व सम्मि ॥ १ ॥ सागेयपुरे नयरे विजओ नामेण नरवरो तस्स । हिमचूला नामेणं तीसे भज्जा य दो पुत्ता ||२|| जेहो य वज्जवाहू पुरंदरो णाम तह कणिट्टो त्ति । एतो य इंदवाहणराया नागउरनयरम्मि ||३|| धूया मणोरमा तस्स वज्रबाहू विवाहिउं एवं मया सामग्गीए विणियत्तो नियपुराभिमुहं ॥४॥
लोक
स्वभाव
भावना
वर्णनम्
॥ ३४२ ॥