SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे ELTI तो जणओ जणओ विनियसुओ बंधुणोऽवि होंति रिऊ । अरिsha बंधुभावं पावंत अनंतसो लोए ॥ ४२६ ॥ एते अपि सुगमे । नवरं लोकशब्देन पूर्व पंचास्तिकायमयो लोको विवक्षितः । इदानीं तु लोक्यते केवलज्ञानिभिरवलोक्यत इति लोकः - संसार इति ॥ अपरमपि संसारवैरस्यमुदाहरणसहितं दर्शयति — पित्तरस वि जणणी खायइ साईं भवपरावते । जह तस्स सुकोसलमुणिवरस्स लोयम्मि कट्टमहो ॥४३० ॥ अक्षरार्थः सुगम एव । भावार्थस्तु कथानकादवसेयः, तच्चेदम्सिरिउस भजिनिंदाओ संखाईएस नरवरिंदेसु । समइकंतेसु जयप्पसिद्धइखागुर्व सम्मि ॥ १ ॥ सागेयपुरे नयरे विजओ नामेण नरवरो तस्स । हिमचूला नामेणं तीसे भज्जा य दो पुत्ता ||२|| जेहो य वज्जवाहू पुरंदरो णाम तह कणिट्टो त्ति । एतो य इंदवाहणराया नागउरनयरम्मि ||३|| धूया मणोरमा तस्स वज्रबाहू विवाहिउं एवं मया सामग्गीए विणियत्तो नियपुराभिमुहं ॥४॥ लोक स्वभाव भावना वर्णनम् ॥ ३४२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy