________________
भवभावना प्रकरणे
महिलायाः गर्भधारणकालादि
पाठसिद्धा एव ॥ कियट्यो वर्षेभ्यः पुनरूद्ध स्त्री गर्भ न धारयति पुरुषश्चाबीजो भवतीति प्रसंगतो निरूपयितुमाहपणपन्नाइ परेणं महिला गम्भं न धारए उयरे । पणसत्तरीइ परओ पाएण पुमं भवेऽबीओ ॥३२१॥ ___ सुखावसेयैव ॥ कियत्प्रमाणायुषां पुनरेतन्मानं द्रष्टव्यमित्याहवाससयाउयमेयं परेण जा होइ पुवकोडीओ। तस्सद्धे अमिलाणा सव्वाउयवीसभागो उ॥३२२ ___ वर्षशतायुषामैदंयुगीनानामेवैतद् गर्भधारणादिकालमानमुक्तं द्रष्टव्यं । परेण तर्हि का वातत्याह'परेण जा होइ पुचकोडीओ' इत्यादि, वर्षशतात् परतो वर्षशतद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहादिमनुष्याणां या पूर्वकोटिः सर्वायुष्के भवति तस्य सर्वायुषोऽर्द्ध यावदम्लाना-गर्भधारणक्षमा स्त्रीणां योनिद्रष्टव्या, पुरुषाणां तु सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषो विंशतितमो भागोऽवीजो भवति ॥
तदेवं मनुष्यगतावपि सारं न किंचिद् दृश्यते, किं सर्वथा ?, नेत्याह
॥ २६६ ॥