SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तचरियविरत्तेहिं बंधे कट्टपंजरे खित्तो । तस्स सुओ संठविओ रजे नामेण पंडरिओ॥३॥ निस्सारिऊण मुक्को पउमक्खो भमइ तत्थ एगागी । धिक्कारं पावंतो नियदुचरिएहिं सव्वत्थ ॥३४॥ सुजसो पुण मुणिवसहो सिद्धाणाऽऽलोइऊण दुचरियं । उच्चरिऊण वयाई खामेउं पाणिणो सव्वे ॥३५॥ नियकम्मफलं एयं न परो अवरज्झइ त्ति भावंतो । समभावो सव्वत्थ वि विसेसओ तंमि नरनाहे ॥३६ | पञ्चक्खिऊण सव्वं आहारं पणयपंचपरमेट्ठी | मरिऊणं सुहभावो पत्तो सव्वासिद्धम्मि ॥३७॥ राया पुण किच्छेणं भिक्खामेत्तं पि पावए दुहिओ । तह वि य पडिणीयत्तं न मुंचए साहुवग्गम्मि ॥३८|| अह तत्थेव य नयरे काउस्सग्गम्मि संठिओ कह वि । तेणुजाणे दिट्ठो सोमो नामेण मुणिसीहो ॥३९॥ तो रोसारुणनयणेण लउडिघाएण पट्टिदेसम्मि । हणिऊणं पकिवत्तो भूमीए सो महाभागो ॥४०॥ तो भणियं मिच्छाउकडं ति उद्वित्तु काउसग्गम्मि । पुणरवि ठिओ पुणोऽवि हु पावेणं पाडिओ तेण ॥ एवं पुणो पुणोऽवि हु वदतो निग्घिणो इमो मुणिणा । आभोइऊण नाओ विउलेणं ओहिनाणेण ॥४२॥ पवयणपडिणीयत्ते साहुविघाइत्तणे य विन्नाए । धूमसिहाउ वमंतो मुहेण तो भणइ सो कुविओ ॥४३॥ रे दुट्ट ! सो महप्पा सुजसो अन्ने य साहुणो तुज्झ | जइ एवं अवराहे खमिहिंति सिवेककरसियमणा ॥ न उणो खमामि अहयं ता नूणं अन्न न भवसि अणज ! । इचाइ जंपिऊणं सत्तट्ट पयाइं ओसरि ॥४५॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy