________________
एत्तो य तत्थ नयरे धणंजओ नाम अत्थि वरजक्खो । सन्निहियपाडिहेरो गच्छइ सयलं पि तत्थ पुरं ॥ तो तिब्ववेयणासमुदयम्मि पडिएण इच्छियं तस्स । कुमरेण रोगविगमे सयं महिस्साण दाहं ति ॥९॥ | सयलपुरेण य सहिओ जत्तं काहामि गुरुविभूईए । तह अॅजिस्सामि अहं पइदियहं तुह कयपणामो ।१०। एत्थंतरम्मि बहुसमणपरिगओ तिजयपयडणिक्करवी । नामेण विमलकित्ती समागओ केवली तत्थ ॥११॥ तो सयलविभूईए सव्वं पि पुरं पराइ भत्तीए । तेसिं वंदणवडियाए गच्छमाणं नरिंदेण ॥१२॥ दि8 पासायतलट्ठिएण अइविम्हिएण तो हियए । काऊण बहुवियप्पे पुट्ठो एक्को निययपुरिसो ॥१३॥ पुब्वं विनायतयागमेण तेण वि निवस्स सव्वं पि । कहियं सोउं च तयं उट्ठइ तत्तो निवो झत्ति ॥१४॥ तो आरुहिउं वरवारणम्मि सह मंतिमंडलीएहिं । जा चलिओ तत्थ इमो ता निसुयं तं कुमारेण ॥१५॥ तो चिंतियं इमेणं दिढेसु वि नूण तारिसनरेसु । नासंति सयलरोया रविकरफास व्व तिमिरोहा ॥१६॥ अह पावस्स न होही मज्झ इमं तह वि फिदिही पावं । नियवाहिहेउपमुहे पुच्छिस्समिमे य संदेहे ।१७। इच्चाइ तेण हियए ठविउ तत्तो भणाविओ राया। देव पसायं काउं किच्छेण कि नेसु तत्थ मए ॥१८॥
बाहजलभरियनयणेण कह वितं निवइणा वि पडिवन्नं । तो जंपाणारूढो सोऽवि हुनीओ कह वि तत्थ ॥१९॥
॥ २३५॥