________________
- वधस्य
भवकिमिति पशुभवेऽनाभक्षितः ? किमर्थं च बलिविधानेषु दत्त ? इत्याह --
, पशुभवे भावना
, अनायें प्रकरणे ऊरणयछगलगाइ निराउहा नाहवज्जिया दीणा ।
1. कृतस्य भुंजंति निग्घिणेहिं दिजंति बलीसु य न वग्घा ॥२०६॥ ____ ऊरणको-गडुरकः,छगलकः प्रसिद्धः, आदिशब्देन हरिणशशकादिपरिग्रहः, अत एव निघृणैर्भुज्यन्ते, एत एव च बलिषु दीयन्ते, कुतः ? इत्याह-यतो निरायुधा नाथवर्जिताः दीनाश्च, न तु व्याघ्रसिंहादयः, नखरदंष्ट्राद्यायुधत्वात् स्वयमपि महापराक्रमवत्त्वेन भयजनकत्वादिति ॥
अयं च पशुघातस्तेषां पुरस्तादनन्तदुःखफल इत्याहर पसुघाएणं नरगाइएसु आहिंडिऊण पसुजम्मे । महुविप्पो व्व हणिजइ अणंतसो जन्नमाईसु ॥
___ यः पशुधातं करोति-ऊरणकच्छगलकादिविनाशं विधत्ते स तेन हेतुभूतेन नरकादिषु दारुण- . दुःखेष्वा-समन्तात् पुनः पुनरुत्पद्यमानो हिण्डित्वाऽन्तराऽन्तरा पशुजन्मनि प्राप्ते स्वयमपि यज्ञादिषु अनन्तशो हन्यते, क इवेत्याह-मधुविप्र इव ॥
॥१५०॥