________________
भवभावना प्रकरण
उक्ताः सोदाहरणा एकेन्द्रियाः अथ विकलेन्द्रियस्वरूपमाह
विगलिंदिया अवत्तं रसंति सुन्नं भमंति चिति । लोलंति घुलंति लुठंति जंति निहणं पि हवसगा || १८६॥
विकलेन्द्रियाः द्वित्रिचतुरिन्द्रियरूपाः कृमिशंख मत्कोटककी टिकाभ्रमरमक्षिकादयः करणपाटवाभावादव्यक्तं रसन्ति-शब्दयन्ति, मनसोऽभावादप्रेक्षापूर्व कारितया शून्यं एवमेव भ्रमन्ति कदाचिदेकस्थान एव तिष्ठन्ति, कर्दमादौ लोलंति, घुलंति - प्रतिपदं स्खलन्ति, निम्नोन्नतादौ लुठन्ति, क्षुदार्त्ताः घृततैलोष्णावश्रावणादिषु पतिता निधनमपि विनाशमपि यान्तीति ॥
यैर्हेतुभिरेतेषु जीवा व्रजन्ति तान् सोदाहरणानाह -
जिणधम्मुवहासेणं कामासत्तीइ हिययसढयाए । उम्मगदेसणाए सया वि केलीकिलत्तेण ॥ १८७॥ कूडक्कय अलिएणं परपरिवारण पिसुणयाए य | विगलिंदिएस जीवा वच्चति पियंगुवणिओ व्व ॥
विकले
न्द्रिय
गतौ
गमनस्य
कारणे
प्रियंगु
कथा
नकम्
॥ १२० ॥