________________
भवभावना प्रकरण
जह जह राया तह तह स महाणसिओ वि चडइ उक्करिसं । लावयतित्तिररसए मंसाणि य बहुपयाराणि ॥२४॥
मांसाहारे कुंजरनरेन्द्राख्यानकम्
।
जत्तेणुवक्खडेउं कडुतित्ताईहिं भाविऊणं च । निच्चं पि देइ अह अन्नया य केणावि संपत्तं ।२५। सन्जोमयडिंभरुयं सिरियस्स समप्पियं समाणेउं । तं तेण उवक्खडियं तुट्ठमणेणं पयत्तेणं ॥२६॥ दिन्नं नरवइणो गुरुयगिद्धिचडिएण भुंजिउ तेण । पुढे कहियं सिरिएण डिंभमंसंति मुइमूले ॥२७॥ तो भणियं एयं पि हु करेज णिचं पि तो महाणसिओ। पुव्वमयं कइया वि हु मारावेऊण वा छन्नं ॥२८ काऊण संभियं नरवरस्स इच्छाइ देइ तह निचं । एयं अन्नाणि य अप्पणावि भुंजइ जहिच्छाए ॥२९॥ अन्नदिणे विहरंतो सीहपुरे तम्मि नंदणजाणे । भयवं केवलनाणी समागओ मुणिगणाइन्नो ॥३०॥ सुररइयकणयकमले उवविढे तम्मि सयलपुरलोओ। रायाणं सिरियं पिय मोत्तं भत्तीइ संपत्तो ॥३१॥
तो तेण हरिसविम्हयसंवेयकरी समग्गलोयस्स । विहिया सद्धम्मकहा तयंतरे पउरलोपण ॥३२॥ | पुढे भयवं ! रन्नो सिरिसीहगिरिस्स विजयदेवीए । पुत्तुववाए सुमिणे दिट्ठो भुयगो त्ति को हेऊ ? ॥
तो भणियं केवलिणा देवाणपिया! कलिंगविसयम्मि । दो गाहावइपुत्ता सुसीमनामंमि गामंमि ॥३४॥
॥१०४॥