________________
सिद्ध वि०
TAMAN
सदान् शरण मन्ये नान्यथा शरण मम । इति भाव-वि यामि जलादिभि ।
ॐ ह्री अर्हच्छरणाय अयं निर्वपामीति स्वाहा। व्रजामि सिद्ध-शरण परावर्तन-पचक । भित्त्वा स्वसुख-सदोह-सपन्नमिति पूजये ।।
ॐ ह्री सिद्वशरणाय अयं निर्वपामीति स्वाहा।। आश्रये साधु-शरण सिद्वात-प्रतिपादन । न्यक्कृताज्ञान-तिमिरमिति शुद्धया यजामि तम् ॥
ॐ ह्री साधुशरणाय अयं निर्वपामीति स्वाहा। धर्म एव सदा बन्धु स एव शरण मम । इह वान्यत्र ससारे इति तं पूजयेऽधुना ।।
ॐही केवलि-प्रजप्त-धर्मशरणाय अर्घ्य निर्वपामीति स्वाहा। (बसततिलका)-ससार-दुख-हनने निपुण जनाना, नाद्यन्त-चक्रमिति सप्त-दश-प्रमाणम् ।
सपूजये विविध-भक्तिभरावनम्र शातिप्रद भूवन-मुख्य-पदार्थ-साथै ॥ ॐ ह्री अहंदादि-सप्त-दश-मन्त्रेभ्यो महायं निर्वपामीति स्वाहा ।
अथ जयमाला विघ्न-प्रणाशन-विधौ सुरमर्थनाथा, अग्रेसर जिन वदति भवंतमिष्टम् ।
अनाद्यनन्त-युग-वर्तिनमत्र कार्ये, गार्हस्थ्य-धर्म-विहितेऽहमपि स्मरामि ॥ । विनायक सकल-धर्मि-जनेषु धर्म द्वेधा नयत्यविरत दृढ-सप्त-भग्या ।
यद्धयानतो नयन-भाव-समुज्झनेन, बुद्ध स्वय सकल-नायक-इत्यवाप्ते ।। २१ (भूजगप्रयात)नाणाना मुनीनामधीशस्त्वतस्ते, गणेशाख्यया ये भवन्त स्तुवति।
सदा विघ्न-सदोह-शातिर्जनाना, करे सलुठत्यायत-श्रेयसानाम् ।।
IMUVIAN