________________
अर्हत्-सिद्ध-सुसूरि-पाठक-मुनीन्, लोकोत्तमान् मगलान् ।
प्रत्यूहोघ-निवृत्तये शुभकृत , सेवे शरण्यानहम् ॥ ॐ ह्री मगलोत्तमशरणभूतेभ्य पचपरमेष्ठिभ्य अयं निर्वपामीति स्वाहा ।
अथ प्रत्येक पूजनम् कल्याण-पञ्चक-कृतोदयमाप्तमीश,-महंतमच्युत-चतुष्टय-भासुरागम् ।
स्याद्वाद-वागमृत-सिन्धु-शशाक-कोटि,-मर्चे जलादिभिरनत-गुणालय तम् ।। ॐ ह्री अनन्तचतुष्टय-समवसरणादि-लक्ष्मी विभ्रते अर्हत्परमेष्ठिने अयं निर्वपामीति स्वाहा, कर्माष्टकेमचयमुत्पथमाशु हुत्वा, सध्यानवह्निविसरे स्वयमात्मवन्तम् ।
नि श्रेयासामृतसरस्यथ सनिनाय, त सिद्धमुच्चपदद परिपूजयामि ।। ॐ ह्री अष्टकर्म-काष्ठगण-भस्मीकृते सिद्धपरमेष्ठिने अयं निर्वपामीति स्वाहा । स्वाचारपचकमपि स्वयमाचरति, ह्याचारयति भविकान् निज-शुद्धि-भाज ।
तानर्चयामि विविधै सलिलादिभिश्च, प्रत्यूह-नाशन-विधी निपुणान् पवित्र ।। ॐ ह्री पचाचार-परायणाय आचार्यपरमेष्ठिने अध्यं निर्वपामीति स्वाहा। 1 अगाग-वाह्य-परिपाठन-लालसाना,-मष्टाग-ज्ञान-परिशीलन-भावितानाम् ।
___ पादारविन्द-युगल खलु पाठकाना, शुद्ध र्जलादि-वसुभि परिपूजयामि ॥ १६ ॐ ह्री द्वादशाग-पठनपाटनोद्यताय उपाध्यायपरमेष्ठिने अर्घ्य निर्वपामीति स्वाहा ।
mannmmmmwal