________________
लम्मत्तो । कयगयरूयो पत्तो सुग्गीवपुरंतियवणंतो ॥३॥ कोरगवसेण तग्गहणलालसो अप्पसाहणसमेओ । संपत्तो महोवि सिंहो व तंवणं हरिओ॥४॥कीलाविऊण सुहरं विचित्तकरणेहिं जाव सो तहियं । आरुडो वा सहसा
नहयले एसो॥५॥तो असंभंतेण ताडिओ णेण वज्जदंडचंडेण मुट्ठिणा मत्थयपएसे । तओ महापहारवि
नमंतचिंतणो महावरूवत्थो निवडिओ धरणीए। को उण एसोत्ति सविम्हयं सच्चवितेण य "णमो अरिहंताति तोमो प्यणसिडेण । ताहे अहो साहम्मिओ आसाइउत्ति संभंतेण सिंचाविओ नीरेण । पवणाइपओगेण सत्थी
या भणियो य-महामत्त! साह साह ते सम्मत्तं, जमावइकालेवि नमुक्कारं करेसि, खमसु ममावराहं जमनायतया दर्द पीडिओसि । तेण भणियं सुसावय! को तुहाविनायतत्तस्स दोसो, अहं चेव महापावो जो जाणतोवि भवओ महामाहम्मियस्म पावं ववसिओ म्हि । अविय । “भोगग्गहगहगहिया कजाकजं जिया न याणंति । चेयंति न अप्पाणं ९] दिलीणभग्गं विगुत्तपि ॥ १॥ पेच्छइ लुद्धो दुद्धं मजारो (सुणय)पोयओ पुरओ । न उणो चंडं दंडं ऋडत्ति निवडतयं
सीसे ॥२॥ एसो य एत्थ परमत्यो-चकउरनयरनाहो सुरवेगो नाम अहयं ति । निवासिओ य मए भइणिनंदणपक्खवायाओ जणयविदिण्णरजो ससिवेगखयरो । तस्स पुण जामाउगाओ सरजलाभो होहित्ति सोऊण तुह वहपरिणओ करिव्येणाहमेत्यागओ म्हि । बोहिओ य तुमए साहम्मियवच्छलेण । दढताडणंपि सुहयं जायं मम वोहिहेउभावेण 8 वित्तकऽयंपि णूण ओसहमिव संनिवाईण । पायच्छित्तमिणं चिय मन्ने साहम्मियपओसस्स जं गंतुं गुरुमूले कीरइ सुद्धं व्यचरणं । ता सपहा पडिच्छाहि तं मम रजं । अहं पुण ससिवेगं खामिऊण साहेमि नियसमीहियं । एवं भणंतस्स चेव