________________
श्रीउपदेशपदे
श्रीरत्नशिखचरितम्
॥४२९॥
JOSHISEOSESSEISTOSOSSEISTOS
विम्यरसमणुहवंतो कयथिरासणवंधो कुसुमदामसोहियखंधो, मणपवणवेगेण महानागेण पसंतपरिस्समदुहो पत्थिओ उत्तराभिमुहो । दूरंतरपत्तो य मणयमुप्पण्णतण्हायवसंतावो पेच्छइ पुरओ विविहविहंगकोलाहलं वेलंतमहल्लकल्लोलमालियापणोल्लणापयट्टविसट्टकंदोहनविमलजलं सिणिद्धवणरायरायंतमहंतपरिसरं एग महासरं । तओ। "चिरविरहियंव बंधु दबूण पहढवयणकमलेण । रयणसिहवसुहवइणा तयहुत्तं चोइओ दंती ॥१॥ सोवि उदन्नाखिन्नो ओइन्नो सिग्धमेव
तस्संतो। पीयजलो परिकीलिउमारद्धो तह सइच्छाए ॥२॥"रायावि तं मोत्तूण महामच्छो इवालोडियजलुप्पीलं खणं 2 मजिऊण समुत्तिण्णो सराओ ताव य उवणीयाणि से वणदेवयाणुगारिणीए एगाए रमणीए महग्धमुल्लाई दुगुल्लाई। तयणु
समप्पियं सबंगोवंगपसाहणं पजत्तमाहरणं । पुणो ढोइयं पुप्फविलेवणाणुगयं सकप्पूरेलाकंकोलं तंवोलं । भणियं चहै सागयं अउवदेवस्स । राइणा भणियं-भद्दे! कहं 'अउधदेवो हं?' तीए वुत्तं-"आराहियावि सुइरं देति नवा निबुई
सुरा सधे । दिन्ना अम्ह सहीए तुमए जं दिट्ठमेतेण ॥१॥" ताहे का एसा तुह सही, कहं कया वा हं तीए दिट्ठोत्ति
राइणा पुच्छिए पकहिया एसा-अस्थि इओ उत्तरदिसाए पुहइमंडलमाणदंडमिव पुवावरोयहिपत्तपेरंते वेयड्डाभिहाणहै साणुमंते सुररायहाणीरमणीयं सुरसंगीयं नाम नयरं । तत्थ य सयलमाणिणीमाणमूरणो सुपक्कपरचक्कचूरणो समत्थअ
त्थिसत्थमणोरहपूरणो सूरणो णाम राया होत्था। तस्स य सयंपभामहापभाणं पियपणइणीणं ससिवेगसूरवेगा विसिट्ट8 विजावलजुत्ता दुवे पुत्ता (ग्रंथा० १४०००)। अन्नया रवितेयचारणसमीवे सुयधम्मो ससिवेगं नियपए निवेसिय पब-
इओ सुरराया। ससिवेगोवि रजमणुपालिङ पवत्तो। तल्लीलावलोयणाओ रजकामी जाओ सूरवेगो । तओ महासाहणं
॥४२९ ।।