________________
क
देवम्म तया मजणभोयणाइपरिवत्ती कया । तो कोवारुणलोयणेण राइणा धढे! पञ्चक्खतकरि! मम मित्तं मुससित्ति
ना भयगंभता दंतग्गेहिं अंगुलीओ गहाय सरणं सरणंति भणंती निवडिया चलणेसु सुमित्तस्स कुद्दणी । तेणावि उवस्मभित्रो नराहियो । लद्धरयणेण पउणीकया रइसेणा । सा य विनायजणणिचरिया जाया एगंतरत्ता सुमित्ते । दिट्ठप्पभावा य ममणुकूलीभूया वुढा । तओ समप्पिया तीए तस्म घरसारा दारिया । एवं जाया सधेसि निधुई । अन्नदिणे नरपणा वुत्तो मित्तो-चयंस! मं मोत्तुं कत्थ गओ सि, किमत्थं, सुहदुक्खं किं च पत्तो सि, कहसु गालयलाभवइयरं तुरियं, कोऊहलविरहेहिं चिरमाउलियं मणो मज्झ । तओ सुमित्तण साहिओ जहडिओ मणिलाभवइयरो । तढा फिर मम मित्तो सुकयफलमणुभवंतो जाय सुहं चिट्ठइ तावाहंपि एयाणुभावलद्धेण इमिणा चिंतामणिणार निन्दसतो मित्तमुहं च पइदिणमवलोयंतो इहेव इच्छाचारसुहमणुभवामि किंचिकालंति कयसंपहारो गणियागिहे ठिओ हि. पुणो वि कुदणीवंचणाओ देसंतरं गशो म्हि इच्चाइसंजोगावसाणो साहिओ सघवइयरोत्ति । एयमायण्णिअण्णा विम्हिएण भणियं नराहिवेण-मुद्र ते ववसायसारया, सद्यहा सच्चमेयं:-"विणयाओ गुरुपणआ व छिया लच्छी । पक्राउ आरोग्गं सग्गो मोक्सोवि धम्माओ॥१॥" सुमित्तण भणियं-देव! किं ववसाएणं, पुग्नमेर पहाणं जं ववमायं विणा मुहमावहइ, जेण य विणा ववसाओ वज्झरुक्ख इव निप्फलो चेव वइ । भणियं च" दुरुह जं जिदूरि दुग्गमि संचिर जं परवसु चिरकाल सज्जु दुजणिहिं अहिट्ठिउ तं सुहु चिंतियमेत्तु जेण य लीलई | सपनद, पुवजित धम्मलेमु सुसहिजउ चिहद ॥१॥" पुन्नन्भहिओ य देवो, जस्स लीलाइ ललियंगणा इव सयमुवा