________________
श्रीउपदेशपदे
॥४२३॥
मयणाणलेण चिंतियं-“कणयंकुरगोराणं रंभाथोरूरुयाण महदोसो। वेसाण हलिद्दारायसरिसपेमाओ जं हुंति ॥१॥ श्रीरत्नशिरजति धणेसु पणंगणाओ न गुणेसु कुंदधवलेसु । सज्जति चिलीणे मच्छियाओ घणचंदणं मोनुं ॥२॥" जाणामि अह- खचरिमिणं, तहावि मम भणो बलाए एयं । तरुणिमणुसरइ तो चिट्ठामि किंचि कालमिहेवत्ति संपहारिऊण ठिओ एसो। जाओ रइसेणाए पेमनिबंधणं । परितुट्ठा कुट्टणीवि परं न किंचि वियरइत्ति संदिद्धधणासाए जाइयं तीए किंपिअंगभोगोचियं । तओ भारतुलाइ व लोहग्गला वराई न एस थोवदाणेण णमिहित्ति कलिऊण चित्ते विहिणा सुमरिओ णेण है चिंतामणी । तप्पभावेण दिन्नं से महामोल्लं वत्थाहरणं । तुट्ठा कुट्टणी तहावि लोहदोसेण पुणो पुणो जाएइ सुमित्तोवि पयच्छइ । अण्णया विम्हियाए चिंतियमणाए-णूणमत्थि एयस्स चिंतारयणं परिग्गहे, कहमन्नहा एरिसदाणसत्ती, ता गिण्हामि तयंति । ताहे पहाणोवविट्ठस्स तस्स कुप्पासखल्लयाओ गहिओ तीए महामणी । पुणो किंपि जाइएण निहालियमणेण क्खल्लयं । अपेच्छंतेण य पारद्धा गवेसणा । तओ भणिओ कुट्टणीए-पजत्तं तुह दाणेण, मा मम परियणमभक्खाणेण दुम्महिसि । ततो णूणमणाए गहिओ, कहमन्नहा सिद्धपओयणब निद्दक्खिन्नमुल्लवइ एसत्ति संभाविय सामरिसो निग्गओ मंदिराओ लज्जाए रायाणमवि विन्नविउमणिच्छंतो पत्थिओ देसंतरं । चिंतइ य-"धी अन्नाणं हयकुट्ट
णीय लोहजराभिभूयाए । जम्मग्गिएवि दिन्ने सुहोदए वट्टिया तण्हा ॥१॥ असमिक्खियतत्ताए वीसासदोहदिन्नभा5 वाए । अहयं न केवलं चिय च्छलिओ अप्पावि पावाए ॥२॥ जं अमुणियविहिमंतो संतोवि मणी मणिच्छियं तीसे। 6॥४२३ ॥
थेवंपि न वियरिस्सइ पूर्ण सामण्णसेलोध ॥ ३॥ को होज सो पयारो जेणाहं तीए विप्पियं काउं । दसियनियमाहप्पो,