________________
श्रीरत्नशि
खचरि
शपदे
तम्
६ अगणियजीविय विहववयविहलुद्धरणु कुणंति ॥१॥" तहावि देवदंसणसहलीकरणथं गिण्हाहि एयं मणिदुर्ग, एत्थ * एस नीलमणी तिरत्तोववासेण पूइओ विसिट्ठरजं पयच्छइत्ति रायसुयस्स उवउंजियबो, एस उण सोणकंती णवमायावी5 याभिमंतिओ तुह चेव मणोरहाइरित्तविसयसुहसंपायणे भविस्सइत्ति । तओ सुमित्तेण विम्हयसारं जमाइसहत्ति चित्तेण है कयप्पणाम पडिच्छिया करसंपुडेण मणिणो । चिंतियं च-अहो! सच्चमेयं-"पहरइ रणे पुरत्थं होइ सहायं वणे समं
तेण । अइसुत्तस्सवि जग्गइ नरस्स पुवक्कियं कम्मं ॥१॥" सबहा महापुन्नभंडारो एस कुमारो, जस्स देवावि एवमुव
गरंतित्ति । एत्यंतरे तिरोहिओ जक्खो। तओ विउद्धो कुमारो । पुणोवि पत्थिया । वारिओ सुमित्तेण फलाइभक्खणाओ ₹ कुमारो। तिरत्तोववासेण पत्ता महासालणयरुज्जाणं । ताहे दंसियं नीलमणिं सुमित्तेण, भणिओ कुमारो-पूएहि एवं द्र
मणिरयणं, जेण राया भवाहि । विम्हिएण भणियमणेण मित्त! कुओ पुण इमंति? सुमित्तेणावि सामण्णेण ताव तुह
पुण्णाणुभावो, विसेसं पुण पत्तरजस्स पिसुणिस्सामित्ति वुत्ते कयमणि रयणपूओवयारो 'कहमिवेदाणी मित्त ! रज्जलाभो ₹ भविस्सईत्ति सविम्हओ निसन्नो सहयारछाहियाए रायउत्तो । इयरेणावि लयामंडवम्मि पूइऊण विहिणा चिंतामणी
पत्थिओ सरिरट्ठिइसामग्गिं । अचिंतसामत्यओ य रयणस्स तक्खणा चेव तत्थागया अंगमद्दया । सविणयमन्भंगियसंमदिया दोवि तेहिं । तओ समागया सुगंधुवट्टणसणाहपाणिपल्लवाओ तरुणिरमणीओ । तीहिं उबट्टिया दोवि । तओ उवढिओ मजणविही । तओ तक्खणुप्पन्नेसु विचित्तविहाणगेसु मज्जणगमंडवेसु मणिरयणकिरणचक्कवालोवदंसियसक्कसरासणेसु कणयमयपवरासणेसु सुगंधनीरभरियभूरिभिंगारेहिं मणहरगीयाउजनदृसारं पहाविया दोवि दिवंगणागणेहिं ।
OSGESTOSSDRESSES
॥४२२॥