________________
शपदे
विषयाभ्यासे शुकोदाहर
णम्
श्रीउपदे- दता तुम्ह पयाणमूले । गिण्हामि दिक्खं कयमोक्खसोक्खं एवं कुणेहत्ति जिणो भणाइ ॥ ३०१॥ तत्तो पुत्तं ठावइत्ता
पयम्मी, रजे सजो चंदकंताए जुत्तो । गेहा कारामंदिराउब सम्म संविग्गेणं नीसरेई मणेण ॥ ३०२॥ पढिओ जिणप
ण्णत्तो सिद्धंतो भाविओ चरित्तेण । चित्तेहिं तवोकम्मेहिं तह चिरं सोसिओ अप्पा ॥ ३०३ ॥ अच्चंतविसुद्धेणं वेयाव॥४०८॥
च्चेण निच्चरूवेण । बहुगच्छउवग्गहहेउणा तहा निउणरूवेण ॥ ३०४॥ निजरियकलुसकम्मो समुवज्जियवहुलपुन्नपन्भारो। IN सो जीवियावसाणे बंभम्मि सुराहिवो जाओ ॥ ३०५॥ सा उण तस्सामाणियदेवत्ताए तहिं चिय महिड्डी। जाया तस्स 5 निरंतरमाणंदममंदमुवणंती ॥ ३०६ ॥ सो वंभाइयसेसो णिचं सिद्धालएसु विविहाओ । महिमाउ कुणंतो नेइ कालमाकालसुद्धमणो ॥ ३०७ ॥ तह जिणवराण भरहे एरवयम्मी महाविदेहम्मि । जे कल्लाणाण दिणा तेसु महामहपरो जाओ ॥३०८॥ तह जे महामुणी तेसु निच्चतवकारिणो नियरिउणो । अइसयणाणपहाणा तप्पूयाकरणनिरयमणो॥३०९॥ जे जे जत्थ गुणेहिं खीरोयहिणीरणिम्मलतरेहिं । वटुंति ताण गुणसंकहाए दूरं च तूसंतो॥ ३१०॥ दस सागरोवमाई अच्छित्ता तत्थ तक्खए जाए । धाईसंडे पुबिल्लमंदरासन्नविजयम्मि ॥ ३११॥ अमरावईपुरीए आसी सिरिसेणणामगो राया । रायन्नचक्कचूडामणिकिरणछुरियपयपीढो ॥ ३१२ ॥ तस्स य देवी देविव दिवलायन्नपुन्नसबंगी। आसि सुजसामिहाणा कोइलकुलकोमलालावा ॥ ३१३ ॥ तीए उयरम्मि जाओ नियच्छई सा तओ वरे सुमिणे । गयवसहसीहमाई पडिबुद्धा भत्तुणो कहइ ॥ ३१४ ॥ सोवि य नियबुद्धीए पुत्तं रजोचियं फलं कहइ । एवं भवउत्ति परेण पणयजोगेण सा भणइ ॥३१५ ॥ पत्ते पभायसमए निमित्तए अट्ठ सुमिणसत्थण्णू । आकारेइ पणायं अच्चइ कुसुमाइदाणेण ॥३१६॥