________________
-
RRRRRRRRRASACRICA
दढतरपणयभाववक्खित्तचित्तपसरेणं । पडियन्नमिणं नंदेण तयणु जायम्मि पत्यावे॥ १९॥ आरूढाई दोनिवि ताणि
विसिम्मि जाणवत्तम्मि । पत्ताणि य परतीरं खेमेणाणाउलमणाणि ॥२०॥ विणिवद्रियं च भंडं उवजिओ भूरिकणकायसंभारो। पडिभंडं घेत्तूण य इंताण समुहमज्झम्मि ॥२१॥ पुवकयकम्मपरिणइवसेण अच्चंतपवलपवणेण । विलुलिज्जती
नावा खणेण सयसिकरा जाया ॥ २२॥ अह कहवि तहाभवियवयाइ उवलद्धफलगखंडाणि । एकम्मि चेव वेलाउलम्मि लग्गाणि लहु ताणि ॥ २३ ॥ अघडंतघडणसुघडियविहडणवावड विहिस्स जोगेण । जायं परोप्परं दंसणं च गुरुविरहविहराणं॥ २४ ॥ ता हरिसविसायवसुच्छलंतदढमण्णुपुण्णगलसरणी। सहसत्ति सुंदरी नंदकंठमवलंवि दीणा ॥२५॥ रोविउमारद्धा निधिरामनिवडंतनयणसलिलभरा । जलनिहिसंगुवलग्गंवुविंदुनिवहं मुयंति व ॥२६॥ कहकहवि धीरिमं धारिऊण नंदेण जंपियं ताहे। सुयणु। किमेवं सोगं करेसि अचंतकसिणमुही? ॥२७॥ को नाम मयच्छि ! जए जाओ जो जस्स नेव वसणाई। पाउन्भूयाणि न वा जायाणि य जम्ममरणाणि? ॥ २८ ॥ कमलमुहि ! पेच्छ गयणंगणेकचूडामणिस्सवि रविस्स । उदयपयावविणासा पइदियसं चिय वियंभंति ॥ २९ ॥ किं वा न सुयं तुमए जिणिंदवयणम्मि जं सुरिंदावि । पुवसुकयक्खयम्मी दुत्थावत्थं उवलहंति ॥ ३०॥ कम्मवसवत्तिजंतूण सुयणु ! किं एत्तिएवि परितावो । जेसि छायव समं भमडइ दुक्खाण दंदोली ॥ ३१ ॥ इय एवमाइव यणेहिं सुंदर सासिउँ, वसिमुहुत्तं । तीइ समं चिय
चलिओ नंदो तोहाछुहकिलंतो ॥ ३२ ॥ अह सुंदरीइ भणियं पिययम ! एत्तो परिस्समकिलंता । अच्चंततिसाभिहया पयकामवि न तरामि गंतुमहं ॥ ३३॥ नंदेण जंपियं सुयणु ! एत्थ वीसमसु तं खणं एक। जेणाहं तुज्झ कए सलिलं कत्तोवि