________________
CRA
C RECRec-ACHAR
चलयासाएसु गया चिटुंति पडतएसुविण णिति। णितावि तहा केई जह तप्पडणा विणस्संति ॥ ८१७॥ विरलतरा तह केई जह तप्पडणावि णो विणस्संति। एसो सुमिणो दिट्ठो फलमत्थं सावगाणेया ॥८१८॥ बहुवाणरमज्झगया तवसहा असुइणो विलिंपंति । अप्पाणं अण्णेवि य तहाविहो लोगहसणं च ॥८१९॥ विरलाणमलिंपणया तदण्णखिंसाण एयमसुइत्ति।सुविणोयं एयस्स उ विवाग मोणवरि आयरिया८२० खीरतरुसुहछाया तेसिमहो सीहपोयगा बहुगा। चिटुंति संतरूवा लोगपसंसा तहाहिगमो ॥ ८२१॥ ते सिंखडा उ पायं सुणगा तरुवणलयत्ति पडिहासो। एसो सुमिणो दिट्रो फलमत्थं धम्मगच्छत्ति॥८२२॥ धंखा वावीय तडे विरला ते उण तिसाए अभिभूया। पुरओ मायासरदसणेण तह संपयति ॥८२३॥ केणइ कहणा णिसेहे सदहणा पायसो गम विणासं। सुमिणो यं एयस्स उ विवाग मो मूढधम्मरया ८२४॥ सीहो वणमज्झम्मी अणेगसावयगणाउले विसमे। पंचत्तगओ चिट्ठइ णय तं कोई विणासेइ ॥८२५॥ तत्तो कीडगभरखणपायं उप्पायदटुमण्णेवि । सुमिणोत्ति इमस्सत्थो पवयणनिबंधसाईया ॥ ८२६॥ पउमागरा अपउमा गद्दभगजुयाय चत्तणियरूवा। उकुरुडियाए पउमा तत्थवि विरला तहारूवा॥८२७॥