________________
1
| णियदेसागम कहणं पायच्छित्तकरणं च जत्तेण । सवणंच तत्तनाणं आसेवणमुचियजोगस्स ॥७५६॥ ता जह सो असुइभया मोहाओ असुइभक्खणं पत्तो । तह दुक्खभया तंपि हु मा दुक्खोहं समादियसु ७५७ | सत्यभणिएण विहिणा कुणसु तुमं एत्थ दुक्ख पडियारं । अप्पवहो पुण सावग! पडिसिद्धो सङ्घसत्थेसु७५८ | अप्पपरोभयभेया तिविहो खलु वण्णिओ वहो समए । जंतेणाकालम्मी इओवि दोसोत्ति एसाणा ॥७५९ ॥ | दोसा उ य णराणं विष्णेयं सव्वमेव वसणंति । जं पावफलं दुक्खं ता अलमेएण पावेण ॥ ७६० ॥ | अण्णं च निमित्ताओ मुणेमि णेगंतियं तुहं वसणं । अवि अन्भुदयफलमिणं ता चिट्ठह जाव अजंति७६१ ॥ | एवंति अब्भुवगयं ठिओ य णयराओ वाहिरे राया । धम्मकहसवण तोसो सूवणं तत्थेव विहिपुत्रं ॥७६२॥ | सुमिणो य चरमजामे कप्पलया फलवई तहा छिण्णा । लग्गा विसिट्ठ फलया रूवेणऽहिगा य जायत्ति७६३ | मंगलपाहाउयसद वोहणं सहरिसो तओ राया । विहिपुवं गुरुमूलं गओ तहा साहिय मिणं तु ॥ ७६४ ॥ | गुरुणो जहत्थ वीणण रण्णो तोसो गवेसणुवलद्धी । सव्वस्स जहा वत्तस्स हरिसलज्जाउ तो रण्णो ॥ ७६५ ॥ | मिलणं गुरुवहुमाणो धम्मकहा वोहि सावगत्तं च । बंभवय जावजीवं उभयाणुगयं दुवेहंपि ॥ ७६६ ॥