________________
औउपदे- दभाजः श्रुतस्य ग्रहणे नष्टदृष्टेस्तल्लाभतुष्टिदृष्टान्तेनांगीकरणे तस्मात् कारणात्प्रवर्तितव्यम्, इह यले विधेयतया उप- विनय-वि. शपदे
दिष्टे, प्रथममादौ । यतः, “पढमं णाणं तओ दया एवं चिट्ठइ सबसंजए । अण्णाणी किं काही किं वा णाही छेयपावगं? ४पये श्रेणिक
॥१॥ सोचा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयपि जाणई सोचा जं छेयं तं समायरे ॥२॥" ॥ १९॥ निदर्शनम्। ॥३४॥
है तच्च सूत्रग्रहणं विनयादिगुणवतैव शिष्येण क्रियमाणमभीप्सितफलं स्यान्नान्यथेति समयसिद्धदृष्टान्तेन स्पष्टयन्नाहा
देवीदोहल एगत्थंभप्पासाय अभयवणगमणं । रुक्खुवलद्धहिवासण वंतरतोसे सुपासाओ ॥ २०॥ 18 कथानकसंग्रहगाथासप्तकम् । रायगिहम्मि य नयरे राया नामेण सेणिओ आसि । सम्मत्तथिरत्तपहिहसक्कविप्फारिदयपसंसो॥१॥ सयलंतेउरपवरा देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमेओ मंती पुत्तो य अभओ त्ति ॥२॥
एगम्मि य पत्थावे देवीए जायदोहलाइ निवो। भणिओ पासायं मे एगक्खंभं करावेह ॥ ३॥ दुन्निग्गहेण इत्थीगहेण संताविएण नरवइणा । पडिवणं तबयणं अभयकुमारो य आइट्ठो॥४॥ तो वहइणा समग थंभनिमित्तं महाडवीइ. गओ। दिहो तेहिं च रुक्खो सुसणिद्धो अइमहासाहो ॥५॥ साहिडिओ सुरेणं होहि त्ति विचित्तकुसुमधूवेहिं । अहि
वासिओ स साही कओववासेण अभएण ॥ ६॥ अह बुद्धिरंजिएणं तरुवासिसुरेण निसि पसुत्तस्स । सिटुं अभयस्स ६. महाणुभाव! मा छिदिहिसि एयं ॥ ७॥ वच्चसु सगिहम्मि तुम काहमहमेगखंभपासायं । सबोउयतरुफलफुल्लमणहरारा: त। मपरिकलियं ॥८॥ इय पडिसिद्धो अभओ वहइणा सह गओ सगेहम्मि । देवेणवि णिम्मविओ आरामसमेयपासाओ ॥३४॥
॥९॥ तम्मि य देवीइ समं विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स राइणो जंति दियहाई ॥१०॥ अह %
एण नरवाच रुक्खो सुसणिण ॥६॥ अहम तुम काहमहादेवणवि णि
सुरेणं होहिया समग धानगहेण इस
को अभावाचसु सगिहानि रिजिएणं
दियहाई ॥