________________
म
...-१२-२...
गर्य दहा पि जापहि । संपाएमि अवसं तर्णव तुलिऊण जीयंपि ॥ १७ ॥ रइसुंदरीए भणियं अलाहि अनेण एत्तियं भणियो । मा भिषयभंग कुणमु महं जाब चउमासं ॥ १८ ॥ पडिभणइ पत्थियो तो वज्जपहाराओ दारुणं एयं । तहवि वाणाभंगो न , कायगोत्ति पडियन्नं ॥ ९९ ॥ तो रुंदवसणसायरपडिया दीवंव पाविया सहसा । एदहमेत्तेणं चिय जाया मा निन्चुया किंचि ॥१०॥ण्हाणंगरायपमुहं अकुणंती सयलमंगपरिकम्मं । सोसंती य सरीरं निच्चं आयंबिलाहि ॥१०॥ जाया सहकबोला परिमोसियमंससोणिया धणियं । सुककडीयडसिहिणा पयडनसा फरुसकेसा य ॥१०२॥ मलकिणमिणियकाया दवदवा कमलिणिय नरवडणा । दिवा सा अन्नदिणे पडिपन्नप्पायवयसमणा ॥ १०३ ॥ भणिया, य मुयणु ! सिं पुण मंजाया एरिसी तुहावत्था । किं अस्थि कोइ रोगो दुक्खं वा माणसं तियं ? ॥ १०४ ॥ भणइ रइसुंदरी तो नरवर ! धेरगो महाघोरं । पडियन्नं वयमेयं ओलग्गा तेण जायम्हि ॥ १०५ ॥ पालेयवं च मए तहावि अइ-18 दुरं च वयमेयं । जं वयभंगो नरयस्म कारओ नियमओ भणिओ॥१०६॥ वज्जरइ तओ राया किं पुण वेरग्गकारणं | तुसा जेणेरिममारलं मुढे! उग्गं तवोकम्म? ॥१०७॥ सा भणइ मेइणीसर! सरीरमेवप्पणो महापावं। वेरग्गकारणं मे पायउदीमंतदोससयं ॥ १०८ ॥ अविय ॥ वसमंससुकसोणियमुत्तासुइसिंभपित्तपडिहत्थं । दारेहिं नवहिं एवं झरइ सया अमुइनीमंदं ॥ १०९ ॥ परिसीलियंपि मुह मुहु धोवण-धूवण-विलेवणाईहिं । न मुयइ विगंधिभावं सुनियंसियभूसियमवीमं ॥११०॥ अंतो वहिं च जं जंभोगंगमिमस्स सुटू सुहगंधं । उवणिज्जइ णिज्जइ तं इमेण सहसा असुइभावं ॥११॥ गचंतं दुषिमहो गंधो एयस्म खलसरीरस्स । कस्स न करेइ गरुयं वेरग्गं णण सयण्णस्स?॥ ११२॥ अन्नं च एस अन्नो
*
*