________________
-
जाहि । पाएमि अवस्मं तमंत्र तुलिकण जीवंपि ॥ ९७ ॥ रइसुंदरीए भणियं अलाहि अन्नेण एत्तियं afrat | मागं कुणसु महं जाव चउमासं ॥ ९८ ॥ पडिभणड़ पत्थिवो तो वज्जपहाराओ दारुणं एयं । तहवि गुणाभंगो न कायवोत्ति पडिवन्नं ॥ ९९ ॥ तो दवसणसायरपडिया दीयंत्र पाविया सहसा । एदहमेत्तेणं चिय नाया ना निव्वा किंचि ॥ १०० ॥ पहाणंगरायपमुहं अकुणंती सयलमंगपरिकम्मं । सोसंती य सरीरं निचं आयंबिलाहिं ॥ १०१ ॥ जाया सहकवोला परिमोसियमंममोणिया धणियं । सुक्ककडीयडसिहिणा पयडनसा फरुसकेसा य ॥१०२॥ मणिकनिणियकाया दवदवा कमलिणिव नरवणा । दिट्ठा सा अन्नदिणे पडिपुन्नप्पायत्रयसमणा ॥ १०३ ॥ भणिया व मुयणु। किं पुण संजाया एरिसी तुहावत्था । किं अस्थि कोइ रोगो दुक्खं वा माणसं तिचं ? ॥ १०४ ॥ भणइ रइसुंदूरी तो नरवर! बेरगओ महाघोरं । पडिवन्नं वयमेयं अलग्गा तेण जायम्हि ॥ १०५ ॥ पालेयवं च मए तहावि अइदुरं न वयमेयं । जं वयभंगो नरयस्स कारओ नियमओ भणिओ ॥ १०६ ॥ वज्जरइ तओ राया किं पुण वेरग्गकारणं तुन् । जेणेरिममार मुद्धे । उग्गं तवोकम्मं ? ॥ १०७ ॥ सा भणइ मेइणीसर ! सरीरमेवप्पणो महापात्रं । वेरग्गकारणं मे पाय उदीतदोममयं ॥ १०८ ॥ अविय ॥ वसमंससुकसोणियमुत्तासुइसिंभपित्तपडिहत्थं । दारेहिं नवहिं एयं झरइ सया अमुनीमंद ॥ १०९ ॥ परिसीलियंपि मुह मुह धोवण-धूवण- विलेवणाईहिं । न मुयइ विगंधिभावं सुनियंसियभूसियममं ॥ ११०॥ अंतो बहिं च जं जं भोगंगमिमस्स सुड्डु सुहगंधं । उवणिज्जइ णिज्जइ तं इमेण सहसा असुइभावं ॥ १११ ॥ अचंतं दुविस गंधो एयरस खलमरीरस्स । कस्स न करेइ गरुयं वेरग्गं णणु सयण्णस्स ? ॥ ११२ ॥ अन्नं च एस अन्नो