________________
श्रीउपदेशपदे
॥३२१॥
वसंतमुत्तिव । गिम्हमया इव कयजणबहुसेया उग्गतवणाहा ॥ १६ ॥ इय सबकालसीलं पवित्तचित्तं पवत्तिणिं दह।
रतिसुन्द|भणियं रायसुयाए वियसंतमुहारविदाए ॥१७॥ चंदकलब सतारा उज्जलवेसा हु साहु का एसा । सहिया समाणवेसाहिं
रीचरिरायहंसिब हंसीहिं? ॥ १८॥ भणियं वणियसुयाए अम्हगुरूणं पि गउरवट्ठाणं । उग्गतवक्किसियंगी एसा समणी समि-16
तम्| यपावा ॥ १९॥ अच्चन्भुयं च सामिणि ! एयाए माणसे विसालम्मि । निम्मलदयकलियम्मिवि न रायहंसो पयं कुणइ 5|॥२०॥ धन्ना नियंति एवं धन्ना वंदंति भत्तिराएण । धन्ना इमीए वयणं निसुणंति कुणंति य सयावि ॥२१॥ इय सोउं
सबाहिं गंतूणं ताहिं वंदिया गुरुणी । तीएवि सुत्तविहिणा धम्मकहा तासिं पारद्धा ॥ २२ ॥ दुलहं माणुसजम्मं लणं रोहणंव रोरेण । रयणंव धम्मचरणं बुद्धिमया हंदि घेत्तवं ॥ २३ ॥ सिद्धपि महाविजं असरंतो निष्फलं जहा कुणइ । तह धम्मपमाइलो हारइ पत्तंपि मणुयत्तं ॥ २४ ॥ जह पत्थणालसाणं चिंतामणिणो न देति धणरिद्धिं । धम्मचरणा लसाणं तह विहलो मणुयजम्मोवि ॥ २५ ॥ जह दुलहं कप्पतरं ददु मग्गइ वराडियं मूढो । मोक्खफले मणुयत्ते तहत
मूढो मग्गए विसए ॥ २६ ॥ तो गिण्हह सम्मत्तं पडिवजह संजमं धूयावजं । तप्पह तवं महंतं जइ मग्गह जम्ममरणंतं 5॥ २७॥ छूढं संजमकोटे ताविजतं तवग्गिणा धणियं । मुंचउ कम्मकलंकं जीवसुवन्नं न संदेहो ॥ २८॥ देहो धुवं विणासी तवसंजमसाहणं फलं तस्स । वोलइ हुलियं जीवं ता मा धम्मे पमाएह ॥ २९ ॥ इय गणिणिमुहमयंका झरियं वयणामयं पियंतीणं । मिच्छत्तविसमसेसं णटुं तासिं खणद्धेण ॥ ३०॥ तो ताहिं सप्पसायं भणियं भयवइ ! न अन्नहा
१॥ एयं । जं तुमए आइ8 किंतु वयं मंदसत्ताओ ॥ ३१ ॥ जओ ॥ उप्पाडिओवि तुन्भेहिं अकतूलंव एस हेलाए । तवचर
GROSSOSHISAISTOSSSTEG