________________
दृष्टान्तद्वारगाथा:
श्रीउपदे- एएण पगारेणं परपुरिसासेवणम्मि काऊण । अकरणणियमं एया णियमेण गया य सुरलोयं ॥७९॥ तू
शपदे / तत्तो चुयाउ चंपापुरीए जायाओ सेट्ठिधूयाओ। रूववती उ तारा सिरि विणयदेविनामाओ ॥७१९॥ है। ॥ ३२०॥ 8 परिणीया जम्मंतरजिणपारणदाणदेवचुयएणं । विणयंधरनामेणं रूववया इब्भपुत्तेण ॥ ७२० ॥
गयसीसे वेयाली दाणरओ दिनभोयणे नियमा। बिंदुजाणे जिणदंसणाओ सद्धा य दाणं च ॥७२१॥ | घुटुं च अहोदाणं दिवाणि य आहयाणि तूराणि । देवा य सन्निवतिया वसुहारा चेव वुट्टा य ॥ ७२२ ॥
सद्धातिसया दंसण विणिओगो तीए सावगत्तं च। सुरलोगगमण भोगा चवणं जाओ य सेविसुओ ७२३ १ | तेणोढा जणवाओ रूववती धम्मबुद्धि निवरागो। निक्कडगपीतिकारणगाहाए लिहावणं चेव ॥७२॥ पसयच्छि रतिवियक्खणि अज्जम भवस्स तुह विओयम्मि।सा राई चउजामा जामसहस्सं व वोलीणा ॥ भुजग्गह तत्तो देवि चेडिवासपुडयम्मि किल दिट्ठा। कइयवकोवो पउरम्मि पेसणा लिविपरिक्खणया॥ बहुसो विमरिसियालोयणा य मिलियत्ति तह निवेयणया।इय दोसगारि एसोणायं तुब्भेहिं एयंति७२७ गिहमुद्दा पत्तिग्गह कुरूवसंका जिणागमे पुच्छा । कहणं संवेगं मो चरणं सव्वेसि पवजा ॥ ७२८ ॥
SAMOLOGROGAMES
॥ ३२० ॥
SANG