________________
श्रीउपदेशपदे
॥ २६३॥
किं परत्थ अहवा न लज्जसे!। सववंछियपयत्थकारयं, मं मुयंतु विलसंतहारयं ॥१३८॥ किंच दुकारवएवि सेविए, श्रीमदर्शन एयमेव फलमेत्थ पाविए । अत्तणो कुणइ को कयत्थणं, अणुसरंत परलोयपत्थणं? ॥१३९॥ सेविएसु विसएसु अत्थि मे, ४ श्रेष्टिनिरचिंतियं जह वयम्मि एस्थिमे । उग्गरूवतव चरणकारया, होमु दोवि दुग्गइनिवारया ॥ १४०॥ इय पत्थिओवि जाहेर
र्शनम्से सुरसिहरिसरिच्छधीरिमा मुयइ । न पइन्नमेस लग्गा ताहे उवगृहणाईहिं ॥१४१॥ चालेलं कामुगलोयसत्थवित्थारिएहिं ) विविहेहिं । तहवि य अजायखोभो दिणावसाणे खमावित्ता ॥ १४२॥ तह अप्पाणं निंदिय सबिंदियसंवरेण मयकप्पो।
चेडीहिं समुप्पाडिय मसाणठाणे परिढविओ॥ १४३ ॥ पडिवन्नकाउसग्गो तत्थवि वंतरियसुराए अभयाए । उवसग्गिउ* माढत्तो सम्म सहमाणओ सत्त ॥ १४४ ॥ दिवसाणि जाव गमयइ सूरुग्गमणे अहमदिणम्मि । पयडियलोयालोयं
पावइ सो केवलालोयं ॥ १४५॥ सच्चरियाखित्तमणा समागया तत्थ चउविहदेवा । अइधवलविसालदलं सुवन्नकमला६ सणं रइयं ॥ १४६॥ उवविठ्ठो तत्थ इमो केवलमहिमा कया, तओ कहिओ । धम्मो भवन्नवुद्धारधीरबोहित्थसारिच्छो है त्॥१४७ ॥ जहा-"लभृणुत्तममाणुसत्तणमिणं कत्तोवि पुण्णोदया, धम्मं तित्थयराण तत्थवि तहा पावेत्तु तुन्भेहितो। 5 नीहारिंदुसमुजलेण मणसा देवो जए पूजउ, पूयापुबगमायरेण महया सम्माणणिज्जो जिणो ॥१४८॥ पच्चक्खाणमणु
क्खणं जलहरासारोवमाणो तहा, कामकोहदवग्गिनासणकए सग्गापवग्गावहो। सज्झाओ पडिवन्नपुन्नणियमा णिच्चं तमन्भुजमो, कायधो जिणदेसिएण विहिणा दीणाइदाणेवि य ॥ १४९ ॥ वाढं नायणहपरायणत्तणरई नीहारहारुज्जले, लोलतं
॥२६३ जससंगहम्मि गरुई दक्खिन्नबुद्धीवि य । णिच्चं मचुझडप्पवाहतसणं तप्पेल्लणे जो सुए, मग्गो तस्स निरूवणं सुनिउणं ।
POSTERIORE
+4