________________
कादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा । अनुचितासनादि चानुचितमासनं | गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्यस्तिकादिवन्धग्रहः । एतत्सर्वे, किमित्याह - आयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थ:, यथाऽत्र - "जह दुबयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपि मिच्छद्दिस्ति अण्णाणं ॥ १ ॥” इति । ततः कुत्सितो भोग चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गातिहेतुत्वात् । अत्र भोगपरिशुद्धी देवा भवनपत्यादय उदाहरणम् ॥ ४१० ॥ ८ ॥
एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थू| लशेपापराधावरोधो दृश्यः कुर्वन्ति विदधति । यदवाप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां हासादिपरिहारस्य दुष्करत्यख्यापनार्थमिति ॥ ४११ ॥ ९ ॥
इत्येवमुक्तनीत्या संकाशजीवो महानुभावः समुद्घटितप्रशस्त सामर्थ्यः सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्वविधिभाव परित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निषेव्य विशुद्धधर्म श्रुतचारित्रलक्षणमस्खलिताराधको निर्वा णस्य सञ्जातः । यदत्र साधुप्रद्वेषिणः क्षुल्लकजीवस्य नरकप्रवेशेनैकेन्द्रियेषु कायस्थितिवासवशेन चानन्तभव भ्रमणरूपः संसार उक्तः, संकाशश्रावकजीवस्य तु "संखेज्जे हिंडिऊण भवगहणे" इतिवचनात् संख्यातभवग्रहणरूप एव । तत्रायम